Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८४
पाताधर्मकथा शेपपुष्पं, तद्वत् प्रकाश अतिश्यामवर्णो यस्य स तथा, तेन ' सुरधारेण ' शुर धारेण क्षुरवत्तीक्ष्णधारेण ' असिणा' असिना-बड़ेन 'रत्तगडमसुयाई' रक्तगण्डश्मश्रुके रक्तौ-तरुणावस्थत्वेन लालिमायुक्तौ गण्डौ-कपोलो, श्यामानि श्मश्रूणि च व्ययोस्ते, 'माउयाहि ' मातृकाभ्या स्वस्त्र मातम्या ' उपमोहियाइ ' उपशोभिते श्रृङ्गारार्थ समारचितकेशवेशत्वादपूर्वशोभासम्पन्ने 'सीसाइ' शीर्ष-उभयोमस्तको
तालफलाणीन' ताडफलेइव जित्वा एकान्ते 'एडेमि' प्रक्षिपापि । ततः खलु तौ माकन्दिकदारको रत्नद्वीपदेवतया अन्तिके एतद्वचन श्रुत्या भीती करतलपरि कमल, महिप शृग, नीली, अलमी पुष्प के समान अतिशय श्याम वर्ण चाली इस तलवार से कि जो छुरा की धार के समान तीक्ष्ण धार वाली है तुम दोनों के मस्तकों को कि जो तरूणाई से लाल हुए कपोलों से युक्त हैं, तथा अपनी २ जननियों-माताओं-द्वारा जिन पर शोभा निमित्त समारचित केशवेश से अपूर्व सौदर्य वाला है, ताड फल के समान काटकर एकान्त स्थान में फेकदगी (तएण ते मागदिय दारगा रयणदीव देवयाए अतिए सोच्चा भीया करयल ० एव जपण देवाणु पिया ! वहस्ससि तस्स आणा उववायवयणनिद्देसे चिहिस्सामो-त. एण सा रयणद्दीवदेवया ते माग दियदारए गेति, २ जेणेव पासायव डिसए तेणेव उवागच्छह २ असुभ पोग्गलावारकरेइ २ सुभपोग्गल पक्खेव करेइ करित्ता पच्छाते हिं विउलाइ भोगभोगइ भुजमाणि विरह कल्लाकल्लिं च अमय फलाइ उवणेइ ) इस प्रकार वे दोनों माकदो दारक જુઓ નીલકમળ, મહિષમૃગ, નીલી અળશીના પુષ્પની જેમ ખૂબજ શ્યામ ૨ગવાળી આ તરવારથી-કે જે છરાની ધારના જેવી તીક્ષણ ધારવ ળી છે–તમારા બનેના માથાઓ કે જેઓ જવાનીથી લાલ લાલ થયેલા કપેલોવાળા છે, કાળી દાઢી અને મૂછોથી શોભી રહ્યા છે તેમજ પિતાપિતાની માતાઓ વડે કેશ વિન્યાસ કરવાથી અપૂર્વ સૌ દર્યથી જેઓ દીપી રહ્યા છે તાડફળની જેમ કાપીને હું નિજન સ્થાન ફેકી દઈશ
(तएण ते मागदियदारगा रयणदीवदेवयाए अतिए सोचा भीया करयल. एव जण्ण देवाणुप्पिया ' वस्ससि तस्स आणा उपवायवयणनिदेसे चिटिम्सामो तएण सा रयणदीवदेवया ते मागदियदारए गेण्हति २ जेणेव पासायडिसए तेणेव उपागच्छइ २ असुभपोग्गलावहार करेइ २ सुभपोग्गलपक्खेव करेद करित्ता पच्छाएहिं विउलाइ भोग भोगाइ भुजमाणी विहरइ कल्लाकल्लि च अमयकलाइ उवणेइ)