Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७१७
मनगारधर्मामृतपिणी टी० अ० १३ नन्दमणिकारभवनिरूपणम् भृति. धान्यादिस्प पारिश्रमिकम् , भक्तम् ओदनादिरूप चेतन हप्यकादिरूप परिश्रमिकम् , एनेपा द्वन्द्वे भृतिभक्तवेतनानि, दत्तानि भृतिमभक्तवेतनानि येभ्यस्ते तथोक्ता पुरुषाः 'तालायरसम्म ' तालाचकर्म-नटादि सम्बन्धिा गीतवादिवादिकर्म कुर्वाणा विहरन्ति-तिष्ठन्ति स्म । अथ च-राजनिनिर्गत: वायुसेवनार्थ राजगृहनगराद् पहिनिम्मृतब बहुजनो जनसमुदाय. 'जत्थ' यत्र चित्रसभायामागत्य तेषु पूर्वन्यस्तेषु-पूर्वम्यापितेपु आसनशयनेषु कश्चित् ' सनिसनाय ' सनिषण्णः उपविष्टः, कश्चित् — सतुयट्टो य ' सत्वगृत्तथ शयितः, कश्चिद कारकों को यावत् भृति, भक्त एच वेतन देकर तालचर कर्म करने वालों को भी नियुक्त कर रखा था। जो गान नृत्य कर्म करते है वे नद हैं। जो केवल अग विक्षेप मात्र से ही नृत्य क्रिया प्रदर्शित करते हैं वे नृत्त हैं । धान्यादि रूप पारिश्रमिकका नाम भृति, ओदनादिरूप पारिश्रमिक का नाम मक्त एव नगदी पैसा रूप्प आदि रूप परिश्रमिक का नाम वेतन हैं। नटादि सम्बन्धी गीतनृत्य चादित्र आदि कर्म को जो करते ह उनका नाम तालचर है। तरले आदि पजाने वाले व्यक्ति ता. लाचरो में है। (रायागिहविणिगओ य जत्य यहुजणो तेल पुव्वन्नत्थे सु आसणसयणेसु सनिसनो य सतुयहो य सुणमाणो य पेच्छमाणो य साहेमाणो य सुह सुहेण विवरइ) राजगृह नगर से वायु सेवनघूमने के लिये निकले हुए अनेक जन उस चित्र सभा में आते उनमें कितनेक जन चहा पूर्वन्यस्त उन आसन शयनों पर बैठ जाते, और कितनेक जन सो जाते, कितनेक जन गीतवादित्रों को सुनते, कितनेक ભક્ત અને વેતન (પગાર) આપીને તેમજ બીજા પણ તાલચર કર્મ કર નારાઓની નીમણુક કરી હતી જેઓ ગાન-નૃત્ય કર્મ કરે છે તેઓ નટ છે જેઓ ફક્ત અને વિક્ષેપ માત્રથી જ નૃત્ય કરે છે તેઓ નૃત્ત છે મહેનતાણાના રૂપમાં ધાન્ય વગેરે આપે તે ભૂતિ મહેનતાણાના રૂપમાં એદન (રાધેવા ખા) વગેરે આપે તે ભક્ત અને રોકડા નાણા ચાદી વગેરેના નિકા મહેનતાણું બદલ આપે તેને વેતન કહે છે નટ વગેરેની ગીત, નૃત્ય, વાછત્ર વગેર કર્મ કરનારાએ “તાલચર ” છે તબલા (નરઘા) વગેરે વગાડનારા માણસે તાલय३॥ छ ( रायगिह मिणिग्गआ य जत्य बहूजणो उसु पुजन्नत्येसु आणय णेसु स निसन्नो य स तुयट्टो य सुणमाणा य पेन्माणो य साहेमाणो य सुह सुहेण विहरइ) 01 नगरना ७२३॥ ५२वा माटे ना-घg! भाएस ચિત્રસભામાં આવતા અને તેમાથી કેટલાક માને તે પૂર્વે મૃડાવડાવેલા આસને શયને ઉપર બેસી જતા અને કેટલાક સૂઈ જતા, કેટલાક ગીત,