Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जाताधर्मकथा तत्र स्खल युवा हे देवानुप्रियो ! वहोषु वापीपु च यावर अमिरममाणौ विहरतम् = तन क्रीडा कुर्वन्तौ तिष्ठतम् ।
यदि खलु युगा तत्रापि उत्तरीयवनपण्डेऽपि उद्विग्नी वा यावद् उत्प्लुतो वा भवेत ता खलु युगाम् ' अवरिलं ' अपरीय = पश्चिमदिशासम्बन्धिक बनपण्डं गच्छतम् , तत्र खलु द्वौ ऋतू स्वाधीनी स्वायत्तौ सर्वदा वर्तमानौ स्तः, तद्यथावसन्तश्च ग्रीष्मश्च, वसन्तः फाल्गुनचैनलक्षण', ग्रीष्मः वैशाखज्येप्ठलक्षणः । पूर्व वसन्त ऋतु नरपतिरूपकेण वर्णयति-तत्थउ' तत्र तु पश्चिमदिनर्तिवनपण्डे वसन्तर्तु हेमतरतु रूप चन्द्रमा उसवन में सदा प्रकाशित रहता है । (तस्य ण तुम्भे देवाणुप्पिया! वावीसु य जाव विररेज्जाह) हे देवानुप्रियों ! वहा अनेक वापिकाएँ यावत् पुष्पधर भी हैं। सो तुम उनमें भी आनद से विहार करना। (जहण तुन्भे तत्थ अधिग्गा वा जाव उस्लुया वा भवेज्जाह तो ण तुम्भे अविरिल्ल वणसड गच्छेज्जाह-तत्य ण दो ऊऊ साहीणा) यदि तुम दोनों जनों का मन उत्तरीयवनपड में भी न लगे. वहा वर उद्विग्न यावत् उत्प्लुत हो जावे-तो तुम दोनों पश्चिम दिशा सम्बन्धी वनखडमें चले जाना। वहां दो ऋतुऍ सदा वर्तमान रहती है (त जहा-बसते गिम्हे य, तत्थ उ-सहकार चारुहारो, किसुय कपिणया रासोगमउडो, उसित तिलग बउलायवत्तो वसत उऊणरवइ साहिणा) वे दो ऋतुएँ ग्रीष्म और वसन्त हैं।
फाल्गुन चैत्र ये दो महिने वसन्तऋतु के है। वैशाख और ज्येष्ठ ये दो मास ग्रीष्मऋतु के हैं । इस पश्चिमदिशा सबन्धी वनखड में वस જેની પુષ્ટ કિરણે છે એ હેમત, રૂપ ચદ્ર તે વનમાં હમેશા પ્રકાશિત २७ छ ( तत्थ ण तुभे देवाणुप्पिया । वावीसु य जाब विहरेज्जा ह ानु પ્રિયે ! ત્યા ઘણી વા યાવત પુષ્પગ્રહે પણ છે તમે તેમાં પણ વિહાર કરજે __ (जदण तुब्भे तत्य उद्विग्गा वा जार उस्म या वा भवेज्जाह तो ण तुम्भे अविरिल्ल वणसड गच्छेज्जाह-तत्थ ण दो ऊऊ साहिणा)
ઉત્તરના વનખડમાં પણ જે તમને બરોબર ગમે નહિ, ઉદ્વિગ્ન થઈ થાવત્ ઉહુત થઈ જાય ત્યારે તમે બંને પશ્ચિમ દિશાના વનખડમાં જતા રહે ત્યાં બે ઋતુઓ સદા મોજુદ રહે છે
( त जहा वसन्ते गिम्हे य, तत्थ उ सहकार चारुहारो, किंसुय कणिया रासोगमउडोउसित तिलग वउलायवत्तो वसत ऊऊ परवइ साहीणो) ।
તે ઋતુઓ ગ્રીષ્મ અને વસત છે ફાગશ અને રૌત્ર આ બે માસ વસ ત તુના છે જયારે વૈશાખ અને જેઠ આ બે મા ગરમીની ઋતુના