Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनंगारधर्मामृतयपिणी टी० म० ८ पहूराजजातिस्मरणादिनिरूपणम्
४९१
पूर्वजन्मवृत्तान्त स्मारयन्ती मल्ली यदवोचत् तद् गाथया प्राह- किं थ तय इत्यादि । भो राजानः किं तद् विस्मृत युष्माभिः तदा तस्मिन् काले पूर्वभवे जय तमवरे = जयन्तनामकेऽनुत्तरविमाने 'देवा' ' देवाभूत्वा 'त्या' यूयन् उपितः = निवास कृतवन्तः, 'थ' इति वाक्यालङ्कारे ' समयनिनद्धा वयं परस्परेण प्रविनोधनीया' इत्येव सकेतेन निबद्धां = परिगृहीता, वा देवसम्बन्धिनी जाति जन्म 'सभरह ' सस्मरति ॥ सु० ३४ ॥
मूलम्-तएणं तेसि जियसत्तपामोक्खाण छण्हं रायाण मलए विदेहरायवरकन्नाए अतिए एयमहं सोच्चा णिसम्म सुभेणं परिणामेण पसत्थेणं अज्झत्रसाणेणं लेसाहि विसुज्झमाणीहि तयावर णिज्जाण० कम्माणे खओवसमेण ईहावोहमग्गणगवेसणं करेमाणाण सणिज्जाइस्सरणे समुप्पन्ने एयमह सम्मं अभिसमागच्छति, तपणं मल्लो अरहा जियसत्तूपामोक्खे छप्पि रायाणी समुप्पण्णजाइसरणे जाणित्ता गव्भघराण दाराइ विहाडावे, तणं ते जियसत्तूपामाक्वा जेणेव मल्ली अरहा तेणेव
इसी पूर्वोक्त-पूर्व जन्म के वृत्तान्त को उन छह जितशतृ प्रमुख राजाओ को याद कराती हुई मल्ली कुमारीने जो कुछ कहा वही गाथा द्वारा सूत्रकार प्रदर्शित करते हैं - वह गाथा " किं थ तय पहुड' इत्यादि यह है । इसका तात्पर्य यह है- हे रोजाओं ! क्या आपलोग वह पूर्वभव भूल गये कि जिसमें हम सबलोग जयन्त नामके अनुत्तर विमान में देव होकर रहे हैं। सो हम परस्पर से एक दूसरे को प्रतिबोधित करेगे " ऐसी प्रतिज्ञा से प्रतिबद्ध उस देव भवसम्बन्धी जन्मको अत्र याद करो ।। सू० ३५॥
66
આ પૂર્વજન્મની વિગત છએ જીતાશ્રુ પ્રમુખ રાજાઓને બતાવતી મલ્ટીકુમારીએ જે કઈ કહ્યુ છે તે અહીં સૂત્રકાર ગાથા દ્વારા સ્પષ્ટ કરે છે( किंथ तय पहुड) छत्याहि
એના અર્થ આ પ્રમાણે થાય છે કે, હે રાજાએ શું તમે લેકે પૂવ ભવને ભૂલી ગયા છે કે જ્યારે અમે મધા જયન્ત નામના અનુત્તર વિમાનમા દેવ થઈને રહ્યા હતા તે “અમે એક ખીજાને પ્રતિમાધિત કરીશુ મમાણે પ્રતિજ્ઞાબદ્ધ થઈને મેળવવા તે દેવશવના જન્મને તમે યાદ કરી સ્ “૩૫”k
" મા