Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
હૃદ્
माताधर्मकथासूत्रे
अपश्य केन = माताप्राप्त - टादृष्टशब्दादि विषयाणामदर्शकेण मन्दादिविषयवाञ्छा रहितेनेत्यर्थ भक्तिव्यम्, चारित्र गृहोला विषयवासना देशतोऽपि मुनिना मूर्छा न विधातव्येति भार ॥ १ ॥ अवर भोगे' भोगान् = शन्दादिकान 'अश्यक्यता ' पश्यन्त तो जीवाः न्ति ससारसागरे घोरे । ये भोगेषु निanta: ' अपश्यायारहिताः सरिते तरन्ति पारयन्ति ससारकान्तार = भादवीम् || २ || मृ० ८ ॥
मूलम् - तएण सा रयणद्दविदेवया जेणेव जिणपालिए तेणेव उवा० वहूहि अणुलोमेहि य पडिलोमेहि य खरमहुरसिगारेहि कल्लुणेहि च उसोहि य जाहे नो सचाएइ चालित्तए वा खोभि० विप्प० ताहे सता तता परितता निव्विण्णा समाणा जामेव दिसि पाउन्भूया तामेव दिस पडिगया, तरण से सेलए जक्खे जिणपालिएण साद्ध लवणसमुद्द मज्झमज्झेण वीयवयइ२ जेणेव चपानयरी तेणेव उवागच्छइ उवागच्छित्ता चपाए नयरीए अग्गुजाणसि जिणपालिय पिट्टातो ओयारेइ ओयारिता एव वयासी - एसण देवानुपिया । चपानयरी दीसह त्तिकद्दु जिणपालिय आपुच्छर आपुच्छित्ता जामेव दिसि पाउब्भुए तामेव दिसि पडिगए | सू० ९ ॥
वह इस ससार रूप अटवी से पार हो जाता है और जो उस अवस्था शब्दादि विषय भोगोकी वाञ्छा करता है वह ससार रूप अटवी में डूबता रहता है- पडना रहता है । मूत्र
"
" ८
રાખતા નથી તે આ સસાર રૂપી અટવીની પાર પહોચી જાય છે અને જે શબ્દ વગેરે વિષય–ભેગાની છા કરે છે તે સસાર રૂપી અટવીમા સાઈને તેમા જ રૂમતા રહે છે. સૂત્ર ८ 11
(c 11