Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
__ अमेगारधर्मामृतवपिणो टो० अ० ९ माकन्दिदारकरितनिरूपणम् ६९ मान्दिकदारको शैलकेन साढे लवणसमुद्र मध्यमध्येन 'वीइवयमाणे' व्यवित्र जन्तीगन्छन्तौ पश्यति, दृष्ट्वा ' आसुरुत्ता' अशुमता-शीघ्रकुपिता 'असिखेडग' असिखेटमम् , असिश्वखड्ग खेटस्श्व फलकः 'ढाल ' इतिपसिद्धः एतयो समाहारेअसिखेटकम् गृह्णाति, गृहीत्वा 'सत्तनाव ' सप्ताष्ट यावत् , सप्ताष्टतालप्रमाणान् गगनभागान् यावद् ऊर्ध्व विहायसि उत्पतति, उत्पत्य तया उत्कृष्टया देवगत्या यौव मान्दिकदारको तत्रैवोपागच्छति, उपागत्यैरमवादीत्-'हमो' हे माकन्दिक दारको ! ' अप्पत्थियपत्थया' अप्रार्थितपार्यको-मरणाभिलापिणौ कि खल युग उपयुक्त किया। (पउजित्ता ते मागठियदारए सेलएण सदि लवणसमुद्द मझ मज्झेण वीइवयमाणे पासइ, पासित्ता आसुरत्तो असिखेडगं गेपहइ, गेण्डित्ता सत्त अट्ट जाव उप्पयइ उप्पहत्ता ताए उकिट्ठोए जेणेव मागदिय० तेणेव उवा० २ एय क्यासी-भो माकदिय० अप्पत्थियपस्थिया किण्ण तुम्भे जाणह मम विप्प नहाय सेलएण एवमविगए) उपयुक्त करके उसने उन माकदीदारको को शैलफ के साथ लवणलमुद्र में होकर ठीक बीचो बीच के मार्ग से जाते हुए देखा । देखकर वक्रोध से क्रोधित हो गई। उसने उसी समय अपनी तलवार और ढाल उठा ई। उठाकर वह सात आठा ताल वृक्ष प्रमाग ऊपर की ओर आकाश में उछली । उसलकर फिर वह उत्कृष्टदेव सम्बन्धी गति से चल कर जहा वे माकदी-दारक थे वहां आई। वहा आकर उसने उनसे इस प्रकार कहा। अरे ओ माकदि-दारक । मालूम पड़ता है तुमलोग अप्रा. थित प्रार्थक बन रहे हो-जिसे कोई भी नहीं चाहे वह अमोथित-मृत्यु __ (पउजित्ता ते मागदियदारए सेलएण सद्धि रयणसमुद मन्झ मझेण वीइषयमाणो पासद, पामित्ता, आसुरत्ता आसिखेडग गेण्डइ, गेण्डित्ता, सत्तअट्ट जात्र उप्पयइ उप्पयित्ता ताए उक्किट्ठाए जेणेव मागदिय तेणेव उवा० २ एव वयासी ह भो मादिय० अप्पत्थिय पत्थया किष्ण तुन्भे जाणह मम पिप्पनहाय सेलएण एवमपिगए)
ઉપયોગ કરીને તેણે માકદી દારોને શૈક યક્ષની સાથે લવણ સમુદ્રની ઠીક વચ્ચેના માર્ગથી પસાર થતા જોયા જોતાની સાથે જ તે ગુસ્સે થઈ ગઈ તેણે તરતજ પિતાની ઢાલ અને તરવાર હાથમાં લીધી લઈને તે સાત આઠ તાલવૃક્ષ જેટલું આકાશમાં ઊચે ઉછળી, ઉછળીને તે ઉત્કૃષ્ટ દેવસ બધી ગતિથી સત્વરે જ્યા માકદી દાર હતા ત્યાં પહોંચી ગઈ ત્યાં પહોચીને તેણે તેઓને એમ કહ્યું કે અરે ! માકદી દાર! મને લાગે છે કે તમે અમાથિત પ્રાર્થક બની રહ્યા છે એટલે કે મૃત્યુ જ એવી વસ્તુ છે કે તેને કઈ