Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भनगारधर्मामृतषिणी टीका भ० ८ पद्राशयुद्धनिरूपणम् मल्लदामेण ' सकोरण्टमाल्यदाम्ना-कोरण्ट पुष्पमालमदामयुक्तेन ' छत्तेण धरिज माणेण उधुन्यमाणाहिं सेयवरचामराहि' छत्रेण प्रियमाणेन स्वस्वभृत्येन उद्ध यमानैः श्वेतवरचामरैश्चयुक्ता', 'महयाहयगपरदपपरजोदकलियाए ' महाहयगजरथमवरयोधमलितया महान्तश्च इयगजस्यप्रवरयोधाश्चेति ममाहारद्वन्द्वः महाहयगजरथमवरयोध, सेनाङ्गत्वादेकवद्भान', तेन कलितया = युक्तया, अतएवचतुरङ्गिण्या सेनया सार्व सपरि कृता 'सचिड्डीए' सर्वद्वर्या = राजचिह्नादि रूपया युक्तः यावद्-रवेण = युद्धोत्साहवर्धकतुर्यादि शब्देन स्वकेभ्यः स्वकेभ्यो नगरेभ्यो यावद् निर्गच्छन्ति, निगत्य, एकतः एकत्र-एकस्मिन् स्थाने मिलन्ति, मिलित्वा ते जितशत्रुप्रमुखा पडपि राजानो यौत्र मिथिलानगरी, तत्रैव प्राधारयन् गमनाय गन्तु प्रत्ता इत्यर्थः ॥ मू० ३२ ॥ प्रवर योधाओंसे कलित चतुरगिणी सेना को साथ लेकर अपने २ नगरों से बाहिर निकले । हाथी पर जर ये राजा जन बैठे हुए थे उस समय इन के ऊपर छत्र धारी भृत्यो ने कोरटक पुष्प माल्य दाम से युक्त छत्र ताना हुआ था। चामर ढोरने वाले भृत्यजन उस समय इन के ऊपर श्वेतवर चामर ढोर रहे थे। ये समस्त राजाजन राज्यार्थ आह्लाद जनक रूप सर्वद्धि से युक्त होकर ही उत्साह वर्धक तुर्यादि के शब्दों द्वारा सस्तुत होते हुए-अपने २ नगरो से निकले थे। (निग्गच्छित्ता एगया
ओ मिलायति-मिलायित्ता, जेणेव मिहिला तेणेव पहारेत्य गमणाए) निकल कर ये सब एक स्थान पर मिल गये। मिलनेके घाद येसर जितशत्रु प्रमुख-छहों राजा फिर वहासे मिथिला नगरीकी ओर चल दिये ।सू ३२॥ હાથીઓના ઉપર સવાર થઈને મોટા વેડાઓ, હાથીઓ, ર અને બહાર
દ્ધાઓની ચતુર ગિણી સેના સાથે લઈને પિતપોતાના નગરની બહાર નીકળ્યા હાથીઓ ઉપર જ્યારે બધા રાજાઓ બેઠા હતા તે વખતે ત્રધારી ભએ તેમના ઉપર કેર ટક પુષ્પમાલ્ય દામવાળું છત્ર ધર્યું હતુ ચામર ઢળનારા
ત્યજને તે સમયે તેમના ઉપર સફેદ ચામર ઢળતા હતા તે બધા રાજાઓ રાજ્યાથે આહુલાદિરૂપ સર્વદ્ધિયુક્ત થઈને ઉત્સાહ વધારનાર તુર્યાદિના શબ્દ વડે સસ્તુત થતા પોતપોતાના નગરથી બહાર નીકળ્યા હતા
(निग्गन्छित्ता एगयाभो मिलायति-मिलायित्ता, जेणेव मिहिला तेणेव पहारेत्थ गमणाए) બહાર નીકળીને તેઓ બધા એક સ્થાને એકઠા થયા એકઠા થઈને તેઓ બધા જીતશત્રુ પ્રમુખ એ રાજાએ ત્યાથી મિથિલા નગરી તરફ રવાના થયા સૂ૩૨