Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९४
ज्ञाताका
यादृश खलु अस्याः मुनाहुदारिकाया मज्जनकम् । यतस्तदनन्तर खल्लुस वर्ष धरः = अन्तःपुररक्षकः पण्ठपुरुषः, रुक्मिण करतलपरिगृहीत शिर मात्र दशन मस्त कृत्वा एवमनादीत्-ए खल हे स्वामिन | अहम् अन्यदा=अन्यस्मिन् समये युग्मा दौत्येन दूतो भृत्वा मिथिग राजधानी प्रतिगतः, तत्र ख मया कुम्भस्य राज्ञो दुहितु पुत्र्याः ममात्या देव्या ममावतीदेव्या आत्म जायाः = अङ्ग जातायाः मल्लयाः महीनाम्याः, विदेहराज नररन्यकायाः यद मज्ज नकं दृप्ट, तस्य खलु मज्जनकस्य = महीमज्जनकस्य इद सुनाहुदारिकाया मज्जनक शतस्रहसतमामपि =क्षामपि कला शोनाना अश 'न अग्नेर' नाईविन प्राप्नोती रनोवा इसरस्स वा कहिं चि प्यारिसए मज्जण दिट्ठपुव्वे जारिसएण इमी से सुबाहुदारिया मज्जण ) बुलाकर उससे ऐसा कहा हे देवानु प्रिय ! तुम हमारे दून होकर अनेकग्रामों में आकरों में नगरों एवं घरों में जाते रहते हो, तो कहो तुमने पहिले ऐसा स्नपन महोत्सव कही किसी राजो का किसी ईश्वर का किसी व्यवहारी का किसी सार्थवाहक अथवा किसी श्रेष्ठी का देखा है जैसा कि इस सुबाहु दारिका का यह हुआ है ।
(तएण से वरिसधरे रुप्पि करयल० एव क्यासी- एव ग्वलु सामी अह अन्नया कयाह तुग्भेण दोच्चेण मिहिल गए, तत्थण मए कुभकस्स रनों धूया पभावईए देवीए अत्तयाए मल्लीए विदेहरायकनगाए मज्जणए दिट्ठे, नस्स पण मज्जणगस्स हमे सुबाहुदारिया मज्जाए सय सहस्स इमपि कल न अग्घे ) ऐसा सुनकर उस वर्ष धरने दोनो हाथों की अञ्जलि बनाकर और उसे मस्तक पर चढ़ाकर रुक्मी राजा से इस चिएयारिसए मज्जणए दिट्ठ पुग्वे जारिसए ण इमी से सुवाहुदारियाए मज्जण એલાવીને તેમણે આ પ્રમાણે કહ્યુ—“ હે દેવાનુપ્રિયા । તમે અમારા દૂતના રૂપમાં ઘણા ગ્રામા, આકારા, નગર અને ઘરેામા અવર-જવર કરતા રહેા છે. તે બતાવે કે તમે પહેલા એવા સુખાહુ દારિકા જેવા સ્નપન મહાત્સવ કાઇ રાજા, ઇશ્વર, ઈ વ્યવહારી, કેાઈ સાવાર્હ અથવા કાઈ શ્રીને ત્યા જોચા છે?
( तएण से परिधरे रुपि करयल० एव नयासी - एव खलु सामी ! अह अनया कयाइ तुब्भेण दोन्चेण मिहिल गए तत्थ ण मए कुभगस्स रन्नो धूयाए भाई देवीए अत्ताए मल्लीए विदेह रायकन्नगान मज्जणए दिट्ठे, वस्त ण मज्जणगस्स इमे सुबाहुदारियाए मज्जणए सयसहस्सइमपि कल न अग्धेइ )
આ પ્રમાણે સાભળીને તે વધરે અને હાથની અજલી બનાવીને તેને મસ્તકે મૂકીને રુકમી રાજાને કહ્યુ કે હું સ્વામી ! હું કઈ વખત તમારા કુત