SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ज्ञाप्रवचनं सा विचीयते-निर्णीयते पर्यालोच्यते वा आत्मतमः-आचार्यादिः। आत्मनि तमः-अज्ञानं क्रोधो अस्मिंस्तत्। स्था० १९०| वा यस्य स आत्मतमाः। स्था० २१४। आणावियं-आनायितम्। आव० ४२२ आत- (आय)-अप्पा। निशी. ३२ अ। आणासाएमाणे- अनाशयमानः, आतवेतावच्चकरे-आत्मवैयावृत्यकरः, अलसो आशावीषयमकुर्वाणोऽना-स्वादयन विसम्भोगिको वा। स्था० २४१। आत्मवैयावृत्त्यकरःवाऽभुजानोऽतर्कयन्नस्पृहयन्नप्रार्थयमानोऽनभिलषन यस्मात् स तपसा पूर्वसंचितकर्ममलं शोधयन्नात्मन | उत्त० ५८८1 एवोपकारे वर्तते ततः सः। व्यव० १४८ आ। आणितिल्लयं-आनीतः। आव० ५५८। आतसरीरसंवेगणी-आत्मशरीरसंवेगनी-यदेतदस्मदीयं आणिमलो-अनलगिरिगजस्य विष्ठा। निशी० ३४९ अ। शरी-रमेतदशुचि आणुकंपिए- अनुकम्पितः, कृपावान्। भग० १६९। अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न आणुग- अनूपः-नद्यादिपानीयबहलः। बृह. १७५आ। प्रतिबन्धस्थानमित्यादिकथनरुपा। स्था० २१२। आणुगामिए- देशान्तरगतमपि ज्ञानिनं यदनुगच्छति आतावणा-आतापना। प्रश्न. १०७ लोचनव-दिति तदेवानुगामिकम्। स्था० ३७०। आतावते-आतापयति-आतापनां शीतातपादिसहनरूपां धूमादिहेतुरनुगामि ततो जातमानुगामिकम्-अनुमानं | करोति इति आतापकः। स्था० २९९। तद्रूपो व्यवसायः। स्था० १५१।। आतियं-आचितम्, रचितम्। प्रश्न० ४७ आणुगामियं- आनुगामिकम् औप० ५८। आनुगामुकः- आतियणो-अदने भक्षणे। व्यव० १८० अ। अनुग-मनशीलः। आव० २८१ आतियाणे-भुंजणवेलाए ठाति। निशी० ३८ आ। आणुगामियत्ताए-आन्गामिकत्वाय, आतूलुगा-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा. शुभानुबन्धायेत्यर्थः। भग० ४५९। ३४१ भवपरम्परानुबन्धसुखाय। भग० ११५) आतो-आयः। उत्त.१४७ आहोस्वित्। उत्त० ३२३। आणुपुव्वी-आनुपूर्वी, शिष्यप्रशिष्यपरम्परात्मिका। | आतो(उ)ज्ज-आतोदयम, वादयभ। प्रश्न. ८ पटहादिः। उत्त० ८। क्रमेण मरणकालं पत्तस्स आणुणुव्वी। निशी. | स्था०६३। ५३ अ। वृषभनासिकान्यस्तरज्जूसंस्थानीया, यया | आत्तएणं- आदत्तेन-गृहीतेन, आत्मीयेन वा। अन्यो. कर्मपद्गलसंहत्या विशिष्टं स्थानं प्राप्यतेऽसौ, यया । २२ वोर्वोत्तमाङ्गा-धश्चरणादिरूपो नियमतः शरीरविशेषो | आत्ततरः- दृढतरः, अयमनयोरतिशयेनात्तो-गृहीतो भवति सा। आव० ८४| यथाऽऽसन्नम्। भग० २१॥ यत्नेना-ध्यवसित इत्यर्थः। आचा. २९४। मुलादिपरिपाटी। जीवा. १८७ आव०८०३। क्रमेण अत्तपण्णहा-आत्तप्रज्ञाहा, आत्तां-सिद्धान्तादिश्रवणतो यथाऽऽसन्नम्। जम्बू०४६१। शास्त्रीयोपक्रमाद्यभेदः। गृहीतामाप्तां वा-इहपरलोकयोः सद्बोधरूपतया हितां स्था० ४। आव० ५६। यदुदया-दन्तरालगतौ जीवो याति प्रज्ञाम्-आत्मनोऽन्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो तदानुपूर्वीनाम। सम० ६७ उत्त० ६४१। आनुपूर्वी- हन्ति यः स। उत्त०४३५४ यथासन्नम। जीवा० २०१ आत्मछन्दाः- आत्मनैव उपधेरानयनाय छन्दोऽभिप्रायो आणुपुव्विंगढिया- अनुपूर्व्या-परिपाट्या ग्रथिता- विद्यते येषां तु आत्मछन्दसः। व्यव० २१ आ। गुम्फिता इति आनुपूर्वीग्रथिता। भग० २१४॥ आत्मरक्षी-विषयाभिलाषविगमान्निर्निदानः सन् आणुपुव्वो-आनुपूर्वः, क्रमेण नीचैर्नीचैस्तरभावरूपः। आत्मानं रक्ष-त्यपायेभ्यः-कगतिगमनादिभ्य जीवा० १९८१ इत्येवंशीलः। उत्त. २२५ आणूं-उस्सासो। दशवै० ५४। आत्मवादी-अस्त्यात्मा स्वतो नित्य इतिवादी। आव. आतंतमे-आत्मतमः-आत्मानं तमयति-खेदयति इति । ८१६) मुनि दीपरत्नसागरजी रचित [129]] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy