Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री नरविक्रमचरित्रे।
हुताशत.
पणस्वीभाकृतिः ।।
R-MARRCEXAMBAKAL
भयवं महामसाणहुयामणो तप्पणिजो, राइणा चिंतियं-कहं नु मए पुष्फाइपरियरेण सह हुयामणो तप्पणिजोत्ति ?, अव. सद्दोत्ति, अहवा अभिप्पायसाराई इसिवयणाई, नो विसंबंधलक्खणदूसणमावहंति, मुणिणा भणिय-महाराय : सुष्णचक्खुक्खेवो इव लक्खीयसी, राइणा भणियं-मा एवमासंकह, निवेयह जहा पारद्धं, मुणिणा भणियं-तओ सो भय हुयासणो-उम्भडपयडियरूवो पयंडजालाकलावभरियनहो । दाही तुझं पंछियफलनियरं कप्परकखोव्य ।। १॥ राइणा भणियं-जइ एवं ता
सबहा आगमिस्सं चउद्दसीनिसाए, एस अत्थो साहियहोत्ति, पडिवन्नं च तेण, अह कयकुसुमतंबोलदाणसम्माणे सट्ठाणंमि १ गए घोरसिवे राया निवत्तियदेवयाचरणकमलप्यापडिवत्तीहि तेहिं तेहिं अस्सदमणाइएहिं विचित्तविणोएहिं अप्पाणं विणोएंतो पइक्खणं दिणाई गणमाणो य कालं गमेइत्ति, कमेण य पत्ताए कसिणच उद्दसीए आहृयं मंतिमंडलं, निवेइयं
भगवान महाश्मशान हुताशनस्तर्पणीयः, राज्ञा चिन्तितम्-कथं नु मया पुष्पादिपरिकरेण सह हुताशनस्तर्पणीय इति । अपशब्द | इति, अथवा अभिप्रायसाराणि ऋषिवचनानि, नो विसम्बन्धलक्षणदूषणमावहन्ति, मुनिना भगितम-महाराज ! शून्यचक्षुःक्षेप इव लक्ष्यसे, राज्ञा भणितम्-मा एवमाशङ्कथ्यम, निवेदयत यथा प्रारब्धम् । मुनिना भणितम्-ततः स भगवान हुताशन-उद्भटप्रकटितरूपः प्रचण्डज्वालाकलापभरितनभोः । दास्यति तुभ्यं वाछितफलनिकर कल्पवृक्ष इव ॥ १ ॥ राज्ञा भणिनम्-यद्येवं तर्हि सर्वथा आगमिष्यामि चतुर्दशीनिशायाम् , एषोऽर्थः, साधयितव्य इति, प्रतिपन्नं च तेन । अथ कृतकुसुमताम्बूलदान संमाने स्वस्थाने गते घोरशिवे राजा निर्वर्तितदेवताचरणकमलपूजाप्रतिपत्तिभिस्तैस्तैरश्वदमनादि कैर्विचित्रविनोदेररात्मानं विनोदयन् प्रतिक्षणं दिनानि गणयमानश्च कालं गमयति इति, क्रमेण च प्राप्तायां कृष्णचतुर्दश्यामाहूतं मन्त्रिमण्डलं निवेदितं -
CRECORRECTORRECTOCHRORSCHOOL
For Private and Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150