Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
नरविक्रमचरित्रे |
॥१३९॥
www.kobatirth.org
प्रशस्तिः
श्रीमान् नैकगुणालयः सुविदितः पूर्णेन्दुचचद्यशा, आसीत्तीर्थ समुद्धृतित्रतपरः शास्त्राब्धिपारङ्गतः । आबाल्या मलवर्णिवर्ण्यनियमः शिष्यालि संशोभितः प्रातः संस्मरणीय इष्टसुरवच्छ्रीने मिसूरीश्वरः ॥ १ ॥ तत्पट्टाऽऽभरणं प्रशान्तिनिलयः सच्छासनोन्नायको, गीतार्थः परमो विराजतितरां विज्ञानसूरीश्वरः । तप्पादाम्बुजयुग्मभृङ्गहृदयः सिद्धान्तिताऽऽचान्तहृद्, बिज्ञः प्राकृतसंस्कृते विजयते कस्तूरसूरीश्वरः ॥ २ ॥ शिष्यस्तस्य कवीश्वरो विजयते पन्यासताऽलङ्कृतः, सद्धर्मामृतवारिदो भवितरौ श्रीमान् यशोभद्रकः । शान्तस्वान्त उदारबुद्धिविभवो वैराग्यभाग्योदितः स्वीयाचार्यपदारविन्दमकरन्दाऽऽस्वादनेन्दिन्दिरः ॥ ३॥ शिष्यस्तस्य शुभङ्करस्तनुमतां श्रेयोऽर्थिनां तुष्टये, चारु श्रीनरविक्रमस्य चरितं सच्छा यमाधान्मुनिः । पूज्य श्रीगुणचन्द्रसूरिरचितादाकृष्य सत्प्राकृते, श्रीमद्वीरचरित्रतोऽतिमहतः सिन्धोरिवाम्भोऽम्बुदः ॥ ४ ॥
XXKXKAKAKAKAKжXXXXXX
★ इति संस्कृतानुवादसमेतं श्रीनरविक्रमचरित्रं समाप्तम् ।
米米米米米米米米米米米米米米米
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रशस्तिः ॥
॥१३९॥

Page Navigation
1 ... 145 146 147 148 149 150