Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे ।
॥११४।।
वपेक्खो हि धम्मलक्खो कहमम्हारिसेहिं साहिउं तीरइ ?, ता सबहा कुणह पसाय, निवेयह अवरमुबायंति, गुरुणा भणिय-दमुनिजनजद एवं ता पज्जुवासेसु पइदिणं मुणिजणं, एयं खु परमोवाओ वंछियकजसिद्धीए, जओ
सेवनोपायविहडइ निविडकम्मनिगडंपि हु भिंदइ दुग्गई, लहु कल्लाणवल्लिमुल्लासह नासह दुक्खसंगई ।
कथनम् । वंछइ लच्छि पास परिसप्पणु दप्पणु जिम पभासए, मुणिजणसंगमेवि किं किं जणु जं नवि सोक्खु पासए ? ॥१॥
तओ रोगिणव वेजोवइट्ठोसह पंथपरिब्भटेण व सुमग्गदेसणं तण्हाभिभूएण व विमलसलिलपडिपुण्णमहासरोवरनिवेयणं राइणा संममन्भुवगयमिमं गुरुवयणं, गओ य पणमिऊण सट्ठाणं ।
इओ य ते दोवि तस्स सुया नदीए कूलंमि निलीणा तण्हाछुहाभिभूया जाव खणंतर चिट्ठति ताव एगो गोउलिओ व्यपेक्षो हि धर्मलक्षः कथमस्मादृशः साधुयितुं तीर्यते । तस्मात्सर्वथा कुरुत प्रसाद, निवेदयतापरमुपायमिति, गुरुणा भणितं-यद्येवं तहि पयुपासस्व प्रतिदिन मुनिजनम् , एतत् खलु परमोपायो वान्छितकार्यसिद्धये, यतः
विघटयति निविडकर्मनिगडमपि हु भिनत्ति दुर्गतिम् , लघु कल्याणवल्लीमुल्लासयति नाशयति दुःखसंगतिम् ।
वाम्छति लक्ष्मीः पार्श्वपरिसर्पणो दर्पण इव प्रभासते, मुनिजन सङ्गमेऽपि किं किं जनो यन्नापि सौख्यं पश्यति ॥ १॥ ततो रोगिणेव वैद्योपदिष्टौषधं पथिपरिभ्रष्टेनेव सुमार्गदेशनं, तृष्णाभिभूतेनेव विमलसलिलपरिपूर्णमहासरोवरनिवेदनं राज्ञा सम्यगभ्युपगतमिदं गुरुवचनं, गतश्च प्रणम्य स्वस्थानम् । इतश्व तौ द्वावपि तस्य सुतौ नद्याः कूले निलीनौ तृषाक्षुधाऽभिभूती यावत्क्षणान्तरं तिष्ठतस्तावदेको गोकुलिको
॥११४॥
PRECASTOCT6ORAKACROCOCA
For Private and Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150