Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Acharya Shri Kailassagersuri Gyanmandie
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नरविक्रमचरित्रे ।।
| नरविक्रमकुमारा
गमने नगरमहोत्सवः ।।
॥८
॥
तो ते इंतं नाउं, रमा काराविओ पयत्तेण । बसग्गबद्भधयचिंधबंधुरो झत्ति नयरमहो॥१॥ विहिया नरेहिं कुसलेहि कुसुमछडाडोवसुंदरा मग्गा । खित्ता य कुसुमपयरा रणज्झणिरममंतभमरउला ।। २ ।। नचंतनाडइजा तालायरकहगपवररमणिजा । जाया चउकचच्चरच उम्महप्पमहदेसावि ॥३॥ ठाणे ठाणे रइया दसवण्णेहिं सुरभिकुसुमेहिं । विच्छितिविचित्ताओ लंबंतुद्दामदामाओ॥ ४॥ भवर्णपि तस्स जोग्गं निरूवियं सत्तभृमियं रम्मं । चंदणरसलिहियपसत्थमस्थिय थंभमयकलियं ॥ ५॥ तं नस्थि जन विहियं कुमरागमणे पुरंमि नरवणा । अहवा हरिसकरिमा पुरिमा किं किं न कुंवति ॥ ६ ॥ एत्यंतरे समागया पहाणपुरिसा, पणमिऊण भणियं तेहि-देव! बद्धाविञ्जह तुम्भे पुरसमीत्रसमागयकुमारकुसलोदंत
ततस्तमायन्तं ज्ञात्वा राज्ञा कारितः प्रयत्नेन । वंशामबद्धध्वजचिंह्नबन्धुरो झटिति नगरमहः विहिता नरैः कुशलैः कुसुमच्छटाटोपसुन्दरा मार्गाः । क्षिप्ताश्च कुसुमप्रकरा रणध्वनद्धमद्भुमरकुलाः ॥२॥ नृत्यनाटकीयाः तालाचरकथकप्रवररमणीयाः । जाताश्चतुष्कचत्वरचतुर्मुखप्रमुखदेशा अपि स्थाने स्थाने रचिता दशार्धवर्णैः सुरभिकुसुमैः । ब्युच्छितिविचित्रा लम्यमानोदामदामाः भवनमपि तस्य योग्य, निरूपितं सप्तभूमिकं रम्यम् । चन्दनरसलिखितप्रशस्तस्वस्तिकं स्तम्भशतकलितम् ॥५॥ तन्नास्ति यन्न विहितं कुमाराऽऽगमने पुरे नरपतिना । अथवा हर्षोत्कर्षाः पुरुषा किं किं न कुर्वन्ति ? ॥ ६ ॥ अत्रान्तरे समागताः प्रधानपुरुषाः, प्रणम्य भणितं तै:-देव ! वर्थ्यध्वे(वर्धाप्यध्वे) यूयं पुरसमीपसमागतकुमारकुशलोवन्त
XXXCCCCCIritic
||
८.
॥
For Private and Personal Use Only

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150