Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
नरविक्रम
चरित्रे | ॥१००॥
www.kobatirth.org
कणसे जाए जह बुद्धी बंधुरा पवित्थरह । तह जइ पढमं चिय होज देव ! ता किं न पञ्जतं १ ॥ १ ॥ धन्ना सबुद्धिविभवेण जाणिउं वत्थु तस्स य सरूवं । पढमं चिय सुग्गहियं कुणंति सप्पस्स वयणं व ॥ २ ॥ रन्ना वृत्तं सच्चं एयमहो केवलं बहुसणाहो । जाणेण विणा कह सो दूरपहं पाविओ होही ? || ३ || मंतीहिं तओ मणियं जेणेसा विहडणा कया देव !। सो दूरेऽवि नएआ नूण कुमारं लहुं दडवो ॥ ४ ॥ एवं चिरं परितपिय पुणोवि चारपुरिसे[ हिं ] कुमारवत्ताजाणणत्थं पेसिय नियनियठाणेसु गया मंतिणो, रायावि सुविरहवेयणाविहुराए चंपयमालाए देवीए संठवणनिमित्तमंतेउरं गओत्ति ॥
इओ य सो कुमारो कर्मकमेण गच्छंतो चिरकमलवणविहारुविग्गाए लच्छिदेवीए तुट्टेण पयावरणा निवासनिमित्तं व कार्यविनाशे जाते यथा बुद्धिर्बन्धुरा प्रविस्तरति । तथा यदि प्रथममेव भवेद्देव ! तर्हि किं न पर्याप्तम् ? ॥ १ ॥ धन्याः स्वबुद्धिविभवेन ज्ञात्वा वस्तु तस्य च स्वरूपम् । प्रथममेव सुगृहीतं कुर्वन्ति सर्पस्य वदनमिव राज्ञा उक्तं सत्यमेतदहो केवलं वधूसनाथः । यानेन विना कथं स दूरपथं प्राप्तो भविष्य
॥ २ ॥
मन्त्रिभिस्ततो भणितं येनैषा विघटना कृता देव ! स दूरेऽपि नयेन्नूनं कुमारं लघु देवः एवं चिरं परितप्य पुनरपि चारपुरुषान् कुमारवार्ताज्ञानार्थं प्रेषयित्वा निजनिजस्थानेषु गता मन्त्रिणः, वेदनाविधुरायाञ्चम्पकमालाया देव्याः संस्थापननिमित्तमन्तःपुरं गत इति ।
इतश्च स कुमारः क्रमक्रमेण गच्छन् चिरकमलवनविहारोद्विग्नाया लक्ष्मीदेव्यास्तुष्टेन प्रजापतिना निवासनिमित्तमिव विर
For Private and Personal Use Only
॥ ३ ॥ || 8 ||
राजाऽपि सुतविरह
Acharya Shri Kailassagarsuri Gyanmandir
शान्त्यर्थं
नृपस्य देवीपार्श्वे
आगम
नम् ॥
॥१००॥

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150