Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
***%%
नरविक्रमचरित्रे । ॥११८॥
रत्नाकरे शीलवत्याः शीलम् ॥
AA%DIA
गुरुजणपज्जुवासणेण तं नत्थि जं न सिज्झइत्ति, रत्ना भणियं-अवितहमेयं, किं पच्चक्खेवि अणुववन्नं भणिजह ?, पसीयसु इयाणि एक्केण दइयवियोगदुक्खवोच्छेयणेणं, गुरुमा भणिय-मा ऊसुगो होसु, एवंति पडिवन्जिय पणमिऊण य सम्बायरेण गओ राया सट्ठाणं ।
इओ य सो देहिलो नावावणिओ अणुकूलपवणपणोलिजमाणसियवडवसवेगपयट्टियजाणवत्तो गंतुं पवत्तो समुद्दमि, सीलवईवि तहाविहं अदिद्वपुव्वं वहयरं अवलोइऊण हा पिय! पाणनाह ! किमेवंविहं वसणं विसममावडियंति जंपिऊण य अकंडनिवडियवजदंडताडियव मुच्छानिमीलियच्छी परसुछिन्नव्व चंपगलया निवडिया जाणवत्तभूमितले, समासासिया पासवत्तिणा परियणेण सिसिरोवयारेहि, खणंतरेण लद्धचेयणा गाढसुयपिययमवियोगवसविसंठुला गलंतनयणजलप्पवाहा विलविउमेवं पवत्तागुरुजनपर्युपासनेन तन्नास्ति यन्न सिद्ध्यतीति, राज्ञा भणित-अवितथमेतत्, किं प्रत्यक्षेऽपि अनुपपन्नं भण्यते ?, प्रसीदेदानीमेकेन दयितावियोगदुःखव्युच्छेदनेन, गुरुणा भणितं-मा उत्सुको भव, एवमिति प्रतिपद्य प्रणम्य च सर्वादरेण गतो राजा स्वस्थानम् । ___इतश्च स देहिलो नावावणिजोऽनुकूलपवनप्रणोद्यमानसितपटवशवेगप्रवर्तितयानपात्रो गन्तुं प्रवृत्तः समुद्रे, शीलवत्यपि तथा. विधमहष्टपूर्व व्यतिकरमवलोक्य हा प्रिय ! प्राणनाथ ! किमेवंविधं व्यसनं विषममापतितमिति जल्पित्वा च अकाण्डनिपतितवजदण्डताडितेव मूर्छानिमीलिताक्षी परशुच्छिन्नेव चम्पकलता निपतिता यानपात्रभूमितले, समाश्वासिता पार्श्ववर्तिना परिजनेन शिशिरोपचारैः, क्षणान्तरेण लब्धचेतना गाढसुतप्रियतमवियोगवशविसंस्थुला गलन्नयनजलप्रवाहा विलपितुमेवं प्रवृत्ता
CACILOCACAC154
PJ॥११८॥
For Private and Personal Use Only

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150