Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शीलवत्याः प्रतिज्ञा ।।
नरविक्रम-2 चरित्रे ।
॥ ७७॥
अवरोहकयकजाई न सुहावहाई होति ता सम्ममणुचिंतिय भणसु, तीए भणिय-ताय ! जइ एवं ता जो एयं कालमेहमल्लं नियभुयबलेण महियपरक्कम करेजा सो मम वरो होजत्ति, राइणा चिंतियं- अहो बलाणुरागिणी मम तणया, को पुण समत्थो । एयस्स वइयरस्स , भणिया य सा-पुत्ति ! मा कुणसु एवं, अतुलमल्लो खु एसो, ता अन्नं वरं पत्थेसु, तीए भणियं--ताय ! जइ परं दुयासणो अन्नोत्ति, इय तीए निन्छयमुवलब्भ रना पेसिया सवनरवईणं द्या, निवेयाविओ एस वुत्ततो, एयं च अणभुवगच्छमाणा नरवइकूमारा एवं पयंपति--
को बोहेज कयंतं ! को वा हालाहलं विसं भक्खे ? | को कालमेहमल्लेण जुज्झिउं मह पवजेजा ? ॥१॥ तेण न कजं रजेण किंपि न कजं च तीऍ भजाए । जा लब्भइ खित्तसंसय जीवियत्वेहिं कटेण ॥ २ ॥
अवरोधकृतकार्याणि न सुखावहानि भवन्ति तस्मात् सम्यक् अनुचिन्स्य भण, तया भगित-तात ! यद्येवं तर्हि य एनं कालमे, घमल्लं निजभुजबलेन मथितपराक्रमं कुर्यात स मम वरो भवेदिति, राज्ञा चिन्तितम्-अहो बलानुरागिणी मम तनया, कः पुनः समर्थ एतस्य व्यतिकरस्य ? भणिता च सा-पुत्रि! मा कुरु एवम् , अतुलमल्लः खलु एषः, तस्मादन्यं वरं प्रार्थय, तया भणितंतात ! यदि पर हुताशनोऽन्य इति, इति तस्या निश्चयमुपलभ्य राज्ञा प्रेषिताः सर्वनरपतीनां दूता:, निवेदित एष वृत्तान्तः, एतत् चानभ्युपगच्छन्तो नरपतिकुमारा एवं प्रजल्पन्ति
को बोधयेत कृतान्तं ? को वा हालाहलं विषं भक्षेत् । कः कालमेघमल्लेन योद्धं सह प्रपद्येत तेन न कार्य राज्येन किमपि न कार्य च तया भार्यया । या लभ्यते क्षिप्तसंशयजीवितव्यैः कष्टेन
PORESCAREERRIERRC
॥ ७७॥
For Private and Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150