Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
नरविक्रमः चरित्रे ।
नृपस्य उद्याने गमनम् ॥
॥११२॥
इय मो नाउं जिणधम्ममणुदिणं सरह सरहसं कुसला! | जावजवि वजमहासणिव निवडइ न तुम्ह जरा ।। ७ ॥ तीसे पडणे पुण छिनपक्खपुडया विहंगवग्गव । उड्डियदाढायगब हरियरा गरिंदव ॥ ८॥ सच्छंदगमणपरमीइजणणसव्वस्थसाहणविहीणा । चिररिद्धिं सुमरंता सुचिरं तुम्मे किलिस्सिहिह ॥ ९॥ पजंतं(जत)एत्तो जंपिएण जइ कामियाई सोक्खाई। भोत्तुं वंछह ता वीयरायवयणे समुञ्जमह ॥ १०॥
इय संसारनिस्सारत्तणपरिकहणेण पडिबुद्धा बहवे पाणिणो । बीयदिवसे य समायनियमूरिसमागमणवुर्ततो समग्गगय. तुरयनरनियरपरियरिओ भारियासुयसंपओगपुच्छणकए समागओ नरविक्कमनराहियो, तओ वंदिऊण सूरि चिंतिउमाढत्तोअहो एयस्स भुवणच्छरियभूयं रूवं विमुक्कामयवुट्ठी दिट्ठी सजलघणघोससुंदरो सरो नीसेसपसत्थलक्खणजुत्तं गत्तं पाणिग
इति भोगावा जिनधर्ममनुदिनं स्मरत सरभसं कुशलाः । यावदद्यापि वनमहाशनिरिव निपतति न युष्माकं जरा ॥ ७ ॥ तस्याः पतने पुनः छिन्नपक्षपुटको विहङ्गमवर्ग इव । अपकर्षित[उद्धृत]दंष्टभुजगा इव हुतराज्या नरेन्द्रा इव ॥ ८ ॥ स्वच्छन्दगमनपरभीतिजननसर्वार्थसाधनविहीनाः । चिरद्धिं स्मरन्तः सुचिरं यूयं क्लेशिष्यथ पर्याप्तमितो जल्पितेन यदि कामितानि सौख्यानि । भोक्तुं वाञ्छथ तदा वीतरागवचने समुद्यच्छत ॥१०॥
इति संसारनिस्सारत्वनकथनेन प्रतिबुद्धा बहवः प्राणिनः। द्वितीयदिवसे च समाकर्णितसूरिसमागमनवृत्तान्तः समप्रगजतुरगनर. निकरपरिकरितो भार्यासुतसम्प्रयोगप्रच्छनकृते समागतो नरविक्रमनराधिपः, ततो वन्दित्वा सूरिं चिन्तयितुमारब्धः-अहो एतस्य भुवनाश्चर्यभूतं रूपं, विमुक्तामृतवृष्टि दृष्टिः, सजलघनघोषसुन्दरः स्वरः, मिश्शेषप्रशस्तलक्षणयुक्तं गात्रं, प्राणिग
OBCCOC
CASSAGES
॥११॥
For Private and Personal Use Only

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150