Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobalirth.org
Acharya Shri Kailassagarsuri Gyanmandie
नरविक्रमचरित्रे।
आश्वासनम् ।।
॥५४॥
AnicoCHCREAtitioCoitter
च जुज्झनिवडियखयररक्खणं च महाडविनिवाडणं च नियनगरागमणं च मंतिसामंतपमुह जणावमाणणं च रजाबहारदक्खं च उवयरियविजाहरोवेक्खणं च नयरनिग्गमणं च भेरवपडणं पडुच्च समागमणं च सिट्ठमेयस्स, अह महाकालेण भणियंअहो विरुद्धकारितगं हयविहिणो जमेरिसे अमममाहसघणे जणे विणिम्मिय एरिसतिक्खदुक्खभायण करेइ, अहवा
साहमधणाण हिययं दुक्खं गरुयंषि सहइ निवडतं । इयराण दुहलवेणवि बिहडइ जरसिप्पिणिपुडं व ॥१॥ जइ निवडइ गुरुदुक्खं तहेब मोक्खंपि संभवइ तेसिं । इयराण तुल्लसुहदुक्खसंभवो निच्चकालंपि ॥२॥ कस्म व निरंतराय मोक्खं ? कस्सेव नावया इति? । को सिओ खलेहि नो ? कस्स व संठिया लच्छी? ॥३॥ इय नाउं चय सोयं पुणोऽवि तुह बंछियाई होहिंति । सूरोऽवि रयणितमनियरविगमओ पावए उदयं ।। ४ ।।
च युद्धनिपतितखचररक्षणं च महाटवी निपातनं च निजनगरागमनं च मन्त्रिसामन्तप्रमुखजनापमाननं च राज्यापहारदुःखं चोपकृतविद्याधरोपेक्षणं च नगरनिर्गमनं च भैरवपतन प्रतीत्य समागमन शिष्टमेतस्य, अथ महाकालेन भणितम्-अहो विरुद्धकारित्वं हतविधेः यदीरशानसमसाहसधनाजनान् विनिर्माय ईदृशतीक्ष्णदुःखभाजनं करोति, अथवा
साहसधनानां हृदयं दुःखं गुरुकमपि सहते निपतत् । इतरेषां दुःखलवेनापि विघटयति जरच्छुक्तिपुटमिव ॥ १ ॥ यथा निपतति गुरुदुःखं तथैव सुखमपि संभपति तेषाम् । इतरेषां तुल्यसुखदुःखसंभवो नित्यकालमपि ॥ २॥ कस्य वा निरन्तरायं सुखं कस्यैव नापद आयन्ति । को दूषितः खलैन ? कस्य वा संस्थिता लक्ष्मीः ॥ ३ ॥ इति ज्ञावा त्यज शोकं पुनरपि तव वाच्छितानि भविष्यन्ति । सूर्योऽपि रजनीतमोनिकरविगमतः प्राप्तोत्युदयम् ॥४॥
॥ ५४॥
For Private and Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150