Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 137
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मों पदेशः॥ नरविक्रमचरित्रे। ॥१२९|| SOCRACANUAROBAR पडिबोहेंतो सूरोव भवकमलाई वयणकिरणेहिं । कालकमेण पत्तो जयंतीनयरिं विहारेण ॥ ३ ॥ उग्गहमणुजाणाविय नयरीए बाहिं चंपगुजाणे । सद्धम्मकम्मउज्जुयजइजणसहिओ ठिओ भयवं! ॥ ४॥ जाया पुरे पसिद्धी सिद्धंतविसारओ जहा सूरी । इह आगउत्ति ताहे बंदणवडियाए नयरिजणो ॥५॥ अंतेउरेण सहिओ हरिकरिरहजोहवूहपरिकिण्णो । नरसिंहभूमिनाहोवि आगओ सरिपासंमि ॥ ६॥ सायरमह विणमंतुत्तिमंगमणिमउडलीढपयपीढं । पणमिय मुणिजणसहियं गुरुमुबविट्ठो धरणिवढे ॥ ७॥ संसारासारयागम्भा, तओ सद्धम्मदेसणा । गुरुणा काउमाढत्ता, मोहविद्धंसकारिणी ॥ ८॥ जहा-वलयासिंधुनिम्मग्गवडवीयं व दुल्लहं । को माणुसत्तं संपप्प, पमाएज वियक्खणो?॥९॥ प्रतिबोधयन् सूर्य इव भव्यकमलानि वचनकिरणैः । कालक्रमेण प्राप्तो जयन्तीनगरी विहारेण अवग्रहमनुज्ञाप्य नगर्या बहिश्वम्पकोद्याने । सद्धर्मकर्मोद्यतयतिजनसहितः स्थितो भगवान् ॥ ४ ॥ जाता पुरे प्रसिद्धिः सिद्धान्तविशारदो यथा सूरिः । इहाऽऽगत इति तदा वन्दनप्रत्ययं नगरीजनः ॥५॥ अन्तःपुरेण सहितो हरिकरिरथयोधव्यूहपरिकीर्णः । नरसिंहभूमिनाथोऽप्यागतः सूरिपार्श्वे साऽऽदरमथ विनमदुत्तमाङ्गमणिमुकुटलीढपादपीठम् । प्रणम्य मुनिजनसहितं गुरुमुपदिष्टो धरणीपृष्ठे ॥७॥ संसारासरातागी ततः सद्धर्मदेशना । गुरुणा कर्तुमारब्धा मोहविध्वंसकारिणी यथा-वलयासिन्धुनिमनवटवीजमिव दुर्लभम् । को मानुष्यत्वं सम्प्राप्य प्रमायेद् विचक्षणः ॥ ९ ॥ 434343% ॥१२९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150