Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 110
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१०२॥ www.kobatirth.org तओ-जह जह वाएड विही विसरिसकरणेहिं निडुरं पडलं । धीरा पहसितवयणा नचंति तहा तह चैत्र ।। १ ।। इय चिंतिऊण खत्तधम्माणणुरूवंपि तयणुरोहेण पडिवनमेयं कुमारेण, पइदियहं च सह सीलवईए मालागारोवदंसिय काणणे गदेसतरुकुमाई उच्चिणिय नियगेहमागंतून मालाओ विरएइ, पाडलगभजाए य समं सीलवहं तविकयनिमित्तं यमग्गे पेसे, उप्पअर बहू अत्यो, एवं च पइदिणं पुष्कविकय करणेणं सुद्देण संपअह निबाहो, अन्नया पष्फुल्लविइल्लमालाओ गहाय सीलवई गया रायमग्गे, अह तीसे रूवेण जोडणेण य लायण्णेण य सोहग्गेण य अक्खित्तचित्तो समागओ एगो कोडीसरीओ देहिलो नाम नावावणिओ, भणिया य तेण मद्दे ! केत्तिएण इमाओ मालाओ लब्भंति ?, तीए भणियंपंच सुवणधरणेहिं तओ ततः यथा यथा वादयति विधिर्विसदृशकरणैर्निष्ठुरं पटहम् । धीराः प्रहसितवदना नृत्यन्ति तथा तथैव ॥ १ ॥ इति चिन्तयित्वा क्षत्रधर्माननुरूपमपि तदनुरोधेन प्रतिपन्नमेतत् कुमारेण, प्रतिदिवस च सह शीलवत्या मालाकारोपदर्शिकाननैकदेशतरुकुसुमानि उच्चित्य निजगृहमागत्य माला विरचयति, पाटलकभार्यया च समं शीलवतीं तद्विक्रयनिमित्तं राजमार्गे प्रेषयति, उत्पद्यते बहुरर्थः एवञ्च प्रतिदिनं पुष्पविक्रयकरणेन सुखेन संपद्यते निर्वाह:, अन्यदा प्रफुल्ल विच किलमाला गृहीत्वा शीलवती गता राजमार्गे, अथ तस्या रूपेण यौवनेन च लावण्येन च सौभाग्येन चाऽऽक्षिप्तचित्तः समागत एक कोटीश्वरो देहिलो नाम नावावणिक्, भणिता च तेन भद्रे ! कियता [मूल्येन ] इमा माला लभ्यन्ते ?, तया भणितं पञ्चभिः सुवर्णधरणैः, ततः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir शीलवत्याः पुष्पविक्रय व्यापारः ॥ ॥१०२॥

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150