Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 142
________________ Shri Mahavir Jain Aradhana Kendra www bath.org Acharya Shri Kailassagersuri Gyarmandie ल श्री नरविक्रमचरित्रे। स्वरूपम् ।। ॥१३४॥ CAS ताय ! विरमह इमाओ अज्झवसायाओ, तुम्ह दंसणुस्सुओ चिरकालेज अहमिहमागओ, नवि य अजबि एस पत्थावो पत्थुयवत्थुस्स, निवसह ताव सगेहे च्चिय कइवयवरिसाई, राइणा भणिय-वच्छ ! किन पेच्छसि जायविमलपलियसंगमुत्तिमंग? न वा निरूवेसि विसंठुलसयलढेि सरीरलदि ?, न निरिक्खसि थेवपयासेवि चलंति दंतपंतिं १, न विभावेसि वत्थुविलोयणावलियं लोयणजुयलं ,न कलयसि बलिपडलसंतयं सरीरचयं ?, न वा मुणसि समत्थकजासाहणजायसंदेहं देई ?, एवं च पच्छिमदिसावलंबि विंबं व रविणो रयणीविराममलिणं मंडलं व ससिणो गाढजरत्तणपतं पत्तं व तरुणो जायसूरथमणसंभावणं वर्ण व कमलाण पम्भठ्ठलट्ठपुतसोहं अप्पाणप्पाणमवलोइऊण कहं खणमवि गेहे वसामि', ता मुयसु पडिबंध पडिवञ्जसु मम वयणं भवसु धम्मसहाओ, तओ तायनिच्छयमुवलब्भ नरविक्कमो अणणुभूयपुबदुक्खकंतो वजताडिओ इव लेप्पघडिओ इव तात ! विरमत अस्मादध्यवसायात, युष्माकं दर्शनोत्सुकश्चिरकालेनाहमिहाऽऽगतः, नापि च अद्यापि एष प्रस्तावः प्रस्तुतवस्तुनः, निवसत तावत् स्वगेहे एव कतिपयवर्षाणि, राज्ञा भणितं-वत्स ! किं न प्रेक्षसे जातविमलपलितसङ्गमुत्तमाङ्ग, न वा निरूपयसे विसंस्थुलसकलास्थि शरीरयष्टिं ?, न निरीक्षसे स्तोकप्रयासेऽपि चलन्ती दन्तपतिम् । न विभावयसे वस्तुविलोकनाबलिक लोचनयुगलम् ? न कलयसि बलिपटलसन्ततां शरीरत्वचम् ? न वा जानासि, समस्त कार्यासाधनजातसन्देहं देहम् ? एवं च पश्चिमदिगवलम्बिबिम्बमिव रवेः रजनीविराममलिनं मण्डलमिव शशिनो गाढजरत्त्वप्राप्तं पत्रमिव तरोः जातसूर्यास्त संभावनं वनमिव कमलानां, प्रभ्रष्टलष्टपूर्वशोभम् आत्मनात्मानमवलोक्य कथं क्षणमपि गृहे वसामि ? तस्मान्मुञ्च प्रतिबन्ध प्रतिपद्यस्व मम वचनं भव धर्मसहायः, ततः तातनिश्चयमुपलभ्य नरविक्रमः अननुभूनपूर्वदुःखाऽऽकान्तो बनताडित इस लेप्वघटित इव - - ॥१३४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150