Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
जयन्तीनगरी प्रति
विक्रमस्य प्रयाणम् ।।
श्री | | मंतीहिं, एत्थंतरे समागया कुमारचारोवलंभनिमित्तं पुब्वपेसिया गूढपुरिसा, पणमिओ तेहिं राया, निवेइओ नयरनिग्गमाओ नरविक्रम-8 आरभ जयवद्धणपुररजलाभपजंतो सबो कुमारवुत्ततो, तुट्ठो राया, दिन्नं च चिंतियाइरितं तेसिं वित्तं, पेसिया य कुमाराणयचरित्रे । णनिमित्तं बुद्धिसागरपमुहा मंतिणो, अणवस्यप्पयाणएहिं पत्ता य ते जयवद्धणपुरं, नरविक्कमोवि नाऊण तेसिमागमणं ॥१३२॥
सपरियणो निग्गओ अभिमुहो, पवेसिया बड्डविच्छडेणं, कया जणगनिविसेसा पडिवत्ती, पुट्ठा य उचियसमए आगमणप्पओजणं, निवेइयं तेहिं जहा-पवजापडिवाणाभिलासो राया, तुमंमि नियरञ्जभरारोवणमणोरहो य देवस्स, अओ तुम्हाणयणनिमित्तं पेसियम्हि, इमं सोचा तक्खणमेव तत्थ रजे जेट्टपुत्तं ठविऊण समग्गनियखंधाचारसमेओ चलिओ नरविक्कमो समं मंतीहि, कालकमेण पत्तो जयंतीनयरिपरिसर, विनायतदागमणो दूरं संमुहमागओ नरसिंहनरवई समं अत्रान्तरे समागताः कुमारचारोपलम्भनिमित्तं पूर्वप्रेषिता गूढपुरुषाः, प्रणमिततस्तै राजा, निवेदितो नगरनिर्गमादारभ्य जयवर्धनपुरराज्यलाभपर्यन्तः सर्वः कुमारवृत्तान्तः, तुष्टो राजा, दत्तं च चिन्तितातिरिक्तं तेभ्यो वित्तं, प्रेषिताश्च कुमाराऽऽनयननिमित्तं बुद्धि सारप्रमुखा मत्रिणः, अनवरतप्रयाणकैः प्राप्ताश्च ते जयवर्धनपुरं, नरविक्रमोऽपि ज्ञात्वा तेषामागमनं सपरिजनो निर्गतोऽभिसुखः, प्रवेशिता महाविच्छर्दैन, कता जनकनिर्षिशेषा प्रतिपत्तिः, पृष्टाश्चोचितसमये आगमनप्रयोजन, निवेदितं तैर्यथा-प्रत्रज्याप्रतिपत्त्य. भिलाषो राजा, त्वयि निजराज्यभाराऽऽरोपणमनोरथश्च देवस्य, अतस्तवाऽऽनयननिमित्तं प्रेषिता वयम् , इदं श्रुत्वा तत्क्षणमेव तत्र राज्ये ज्येष्ठपुत्रं स्थापयित्वा समग्रनिजस्कन्धावारसमेतश्चलितो नरविक्रमः सम मन्त्रिभिः, कालक्रमेण प्राप्तो जयन्तीनगरीपरिसरं, विज्ञाततदागमनो दूर संमुखमागतो नरसिंहनरपतिः समं
HOROSECRECRe%
SCRIOCOCCE
॥१३२॥
For Private and Personal Use Only

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150