Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
॥११५ ।।
www.kobatirth.org
दहिमहियाणि णयरे विकिणिऊण समागओ तत्थ पएसे, पेच्छ देवकुमारनिविसेसरूवे करुणसरं रुपमाणे ते दोऽवि दारगे, तओ पुच्छिया तेण - रे पुत्तगा ! कीस रोयह ?, केण तुन्भे एत्थ ठविया ? को वा तुम्ह एत्थ सयणजणोति ? जेद्वेण साहिओ सवो पुवबुत्तो, अह अणाहत्ति परिकलिऊण तेण जहासंनिहिय असणपाणदाणेण महिनंदिऊण तेहिं तेहिं पयारेहिं लोभिऊणय नीया ते नियगोउलंमि, समधिया य गोउलाहिबस्स, तेणावि पुत्तविरहियाए समपिया नियदहयाए, सावि उदरुन्भवे इव परिपालेइ सव्वजत्तेग, उवयरइ खंडखज्जाइपमुह विसिवत्थुप्पयाणेण अणवश्यं, सोऽवि गोउलाहिवई किल जयवगुणनयराहियस्स संबद्धोत्ति अन्नया कपाइ तेहिं दोहिवि पुचेहिं समेओ महामुलं पाहुडमादाय नरविकमन रिंददंसणत्थं समागओ जयवद्धणनयरं, दिट्ठो य नश्वई, पणमिओ सन्त्रायरेणं, समप्पियं पाहुडं, दिनो राइणा सहत्थेण तंबोलो पुड्ड मिथितानि नगरे विक्रीय समागतस्तत्र प्रदेशे, प्रेक्षते देवकुमार निर्विशेषरूपौ करुणस्वरं रुदन्तौ तौ द्वावपि दारकौ ततः पृष्टौ तेनरे पुत्रकौ ! कस्माद् रुदितम् ? केन युवामत्र स्थापितौ ? को वा युवयोरत्र स्वजनअन इति ? ज्येष्ठेन कथितः सर्वः पूर्ववृत्तान्तः, अथानाथाविति परिकल्प्य तेन यथासन्निहिताशनपानदानेनाभिनन्द्य तैस्तैः प्रकारैरुपलोभ्य च नीतौ तौ निजगोकुले, समर्पितौ च गोकुलाधिपस्य, तेनापि पुत्रविरहितायै समर्पितौ निजयितायै, साऽपि उदरोद्भवाविव परिपालयति सर्वयत्नेन, उपचरति खण्डखायादिप्रमुखविशिष्टवस्तुप्रदानेन अनवरतम् ' सोऽपि गोकुलाधिपतिः किल जयवर्धननगराधिपस्य संबद्ध इति, अन्यदा कदाचित्ताभ्यां द्वाभ्यामपि पुत्राभ्यां समेतो महामूल्यं प्राभृतमादाय नरविक्रमनरेन्द्रदर्शनार्थं समागतो जयवर्धननगरं दृष्टश्च नरपतिः प्रणतः सर्वादरेण समर्पितं प्राभृतं दत्तो राज्ञा स्वहस्तेन ताम्बूलः, पृष्टश्व
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
जयवर्धने
पुत्राभ्यां
सह गोकुलाधिपस्य
आगम
नम् ॥
॥११५॥

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150