Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्मोपदेशः॥
नरविक्रमचरित्रे ।
॥१३॥
44ॐ4%AROKE
गईदा इव वझंति, जोणिलक्खेसु णेगसो । किं किं दुक्खं न पेक्खंति, ते तिक्खमवियक्खणा ॥१७॥ तम्हा एवं नाउं जइधम्म सबहा समायरह । एसो खु तिबदुहजलणसमणघणवरिसणसमो जं ॥१८॥ सग्गापवग्गमंदिररोहणनिस्सेणिदंडसारिच्छो । कम्मुम्भडविडविविहाडणेकधारुक्कडहाडो ॥ १९ ॥ अचिरेण दिननिस्सेससारनिस्सेयसो सुहत्थीहिं । अणुमरियवो सम्मं सुसत्तिजुत्तेहिं सत्तेहिं ।। २० ॥ रना भणियं भयवं ! जे तुम्मे वयह तं पवजामि । जाब नियरजभारपणेण सुत्थं करेमि जणं ॥ २१ ॥ गुरुणा भणिय जुत्तं एयं तुम्हं भवेकभीयाणं । निविग्ग कुणह लहुं चयह पमायं पयत्तेण ॥ २२ ॥ अह गुरुं पणमिऊण गओ राया सभवणं कयमणंतरकरणिशं आहृया मंतिणो कहिओ निययाभिप्पाओ अवगओ
गजेन्द्रा इव बध्यन्ते, योनिलक्षेष्वनेकशः । किं किं दुःखं न प्रेक्षन्ते, ते तीक्ष्णमविचक्षणाः ॥ १७॥ तस्मादेवं ज्ञात्वा यतिधर्म सर्वथा समाचरत । एष खलु तीनदुःखज्वलनशमनघनवर्षणसमो यत् ॥ १८ ॥ स्वर्गापवर्गमन्दिररोहणनिश्रेणिदण्डसदृक्षः । कर्मोद्भूटविटपिविघाटनकधारोत्कटकुठार, अचिरेण दत्तनिःशेषसारनिःश्रेयसः सुखार्थिभिः । अनुसर्तव्यः सम्यक् सुशक्तियुक्तः सत्त्वैः ॥२०॥ राज्ञा भणितं-भगवन् ! यद् यूयं वदथ तत्प्रपद्ये । यावन्निजराज्यभारार्पणेन स्वस्थं करोमि जनम् ॥२१॥ गुरुणा भणितं-युक्तमेतद् युध्माकं भवैकभीतानाम् । निर्विघ्नं कुरुत लघु त्यजत प्रमाद प्रयत्नेन ॥२२॥ अथ गुरुं प्रणम्य गतो राजा स्वभवनं कृतमनन्तरकरणीयम्, आहूता मन्त्रिणः कथितो निजकाभिप्रायोऽवगतो मन्त्रिभिः,
MORRECORATORSCIENCE
॥१३॥
For Private and Personal Use Only

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150