Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
नरविक्रमचरित्रे | ॥ ९४ ॥
www.kobatirth.org
जो एरिसं अणत्थं वीसत्यो कुणइ वसह निस्संको । सो नूण ममंपि विणासिऊण रखंपिहु हरेजा || ७ || इय पुणरुतं नरवस्स निच्छयमुवलन्भ विमणदुम्मणा गया कुमारसमीवं रायपुरिसा, तं च पण मिऊण सामवयणा निविडा एगदेसे, पलोइऊण य तेसिं मुहसोहं भणियं कुमारेण किं भो ! गाढमुविग्गा दीसह ९, साहह किमेत्थ कारण ? खणंतरं निरुद्धकंठं चिट्ठिय दीहुण्हुण्डमुकनीसासपुरस्सरं दुस्सहविरहविहुरनिस्सरं तबाहप्पवाहं परानुसियलोयणजुयलं भणियं पुरिसेहिं- कुमार ! निम्भग्गसिरसेहरा किं साहेमो ?, कुमारेण भणियं कहं चिय १, पुरिसेहिं भणियं-जेण तुम्हेहिं सह दुस्सहो दीविरहो भविस्सइति, इंगियाकारकुसलत्तणओ परियाणिऊण तेसिमभिप्पायं भणियं कुमारेण किं कुविओ ताओ निविसयमाणवेह ?, रायपुरिसेहिं भणियं -कहमेयं परुसक्खरं देवदुल्लहाणं तुम्ह भणिजह ?, सयमेव जाणह तुम्भे जमेत्थ पत्तकालं,
यमनर्थं विश्वस्तः करोति वसति निशङ्कः । स नूनं मामपि विनाश्य राज्यमपि हु हरेत्
|| 10 ||
इति पुनरुक्तं नरपतेर्निश्चयमुपलभ्य विमनसो दुर्मनसो गताः कुमारसमीपं राजपुरुषाः, तं च प्रणम्य श्यामवदना निविष्टा एकदेशे, प्रलोक्य च तेषां मुखशोभां भणितं कुमारेण किं भो गाढमुद्विग्ना दृश्यध्वे ? कथयत किमत्र कारणं ? क्षणान्तरं निरुद्धकण्ठं स्थित्वा दीर्घोष्णोष्णमुक्तनिःश्वासपुरस्सरं दुस्सहविरहविधुरनिस्सरद्वाष्पप्रवाहं परामुश्यलोचनयुगलं भणितं पुरुषै: - कुमार ! निर्भाग्यशिरःशेखराः किं कथयामः ?, कुमारेण भणितं - कथमेव ? पुरुषैर्भणितं येन युष्माभिः सह दुस्सहो दीर्घविरहो भविष्य - तीति, इङ्गिताऽऽकारकुशलत्वेन परिज्ञाय तेषामभिप्रायं भणितं कुमारेण किं कुपितस्तातो निर्विषयमाज्ञापयति ?, राजपुरुषैर्भणितं - कथमेतत् परुषाक्षरं देवदुर्लभानां युष्माकं भण्यते ? स्वयमेव जानीथ यूयं यदत्र प्राप्तकालं,
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
राजपुरुष
द्वारा नर
विक्रमस्य
विदेश
गमन
शिक्षा ॥
॥ ९४ ॥

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150