Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie श्री # शीलवत्य न्वेषणम् ।। नरविक्रमचरित्रे। ॥१०५॥ SARASWANA मणिओ कुमारो-महायम | धीरो भव, परिचयसु कायरतं, कुमारेण भणियं-भद्द ! न किंपि मम कायरतं, केवलं एए बालए जणणीविओगवसविसंठुलं रोयमाणे न सकेमि पेच्छिउं, पाडलेण मणियं-एवं ठिएवि पुरिसाय( सयार )त्तं कायवं, ता पुत्वदिसिविभागे तीसे अन्नेसणनिमित्तं अहं गच्छामि, तुमं पुण पुत्तसमेओ चिय उत्तरदिसिहुत्तं इमाए नईए उभयकुलेसु उज्झरेसु य दरीसु य दुत्तडीसु य विसमप्पवेसेसु य अवलोइलासित्ति, एवं करेमित्ति पडिवञ्जिय पुत्तजुयलसमेओ चेव गओ नरविक्कमो नईए पासदेसंमि, ते य पुत्तए मणागपि सन्निहिममुंचमाणे संठविय चिंतिउमारद्धो । कहं चिय? किं होज केणवि हडा ? बसीकया वावि केणवि नरेण । किं वा सरीरपीडाए होज कत्थवि निसन्ना सा ।। १ ।। किं वा ममावमाणं किंपि हु दट्टण विलयमावन्ना । पुरिसंतरंमि अहवा जाओ तीसे पणयभावो ।। २॥ भणितः कुमार:-महायशः ! धीरो भव, परित्यज कातरत्वं, कुमारेण भणितं-भद्र ! न किमपि मम कातरत्वं, केवलमेतौ बालको जननीवियोगवशविसंस्थुलौ रुदन्तौ न शक्नोमि प्रेक्षित, पाटलेन भणितम्-एवं स्थितेऽपि पुरुषकारत्वं कर्तव्यम्. तस्मात्पूर्वदिग्विभागे तस्या अन्वेषणनिमित्तमहं गच्छामि, त्वं पुनः पुत्रसमेत एवोत्तरदिङ्मुखम् अस्या नद्या उभयकूलयोः निर्झरेषु च दरीषु च दुस्तटीषु च विषमप्रवेशेषु चावलोकयेरिति, एवं करोमीति प्रतिपद्य पुत्रयुगलसमेत एवं गतो नरविक्रमो नद्याः पार्श्वदेशे, तौ च पुत्रको मनागपि सन्निधिममुत्रमानौ संस्थाप्य चिन्तयितुमारब्धः । कथमेव ? किं भवेत् केनापि हृता ? वशीकृता वापि केनापि नरेण ?। किं वा शरीरपीडया भवेत्कुत्रापि निषण्णा सा ॥१॥ किं वा ममापमानं किमपि तु दृष्ट्वा विलयमापन्ना । पुरुषान्तरे अथवा जातस्तस्याः प्रणयभावः ॥२॥ MOCRATCakot ॥१०५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150