Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे ।
सामन्तभद्रस्य धर्मो पदेशः।।
॥१२८॥
INCRECICICCESCHECCALCCCCCCC
संपइ जिणधर्म, राइणा भणियं-भयवं ! दृढमप्पमत्तुत्तमसत्तजणजोग्गो जिणधम्मो, कहमम्हारिसजणा सकंति अणुपालिउं', गुरुणा नायं-अञ्जवि निट्ठरो मोहगंठी दढनिबंधणा मिच्छत्तवासणा तिवाणुबंधो विसयपडिबंधो सवणमेचा विसेसधम्मवत्ता, तम्हा जहाभद्दगत्तमेव एयस्स इण्हिमुचियंति चिंतिऊण वुत्तो सो-महाराय ! जइ एवं ता पजुवासेज सुसाहुणो पसंसेजसु जिणधर्म अणुमोएजसु तप्पडिवन्ने भवजणे, एत्तियमेत्तेणवि होही दढकम्मविगमो, एवंति पडिवजिऊण गओ राया सट्ठाणमि ।
निप्पच्चवायमउले भोगे भुजेति पंचरूवेवि । सवत्थ जाय कित्ती नरविकमनरवई ताहे ॥१॥ सूरीवि धम्ममग्गे आरोविय भूरि भवपाणिगणे । सीसगणसंपरिवुडो नयराउ विहरिओ बाहिं ॥२॥
सम्प्रति जिनधर्मम् । राज्ञा भणितं-भगवन् ! दृढमप्रमत्तोत्तम सत्त्वजनयोग्यो जिनधर्मः, कथमस्मादशजनाः शक्नुवन्ति अनुपालयितुं ?, गुरुणा ज्ञातम्-अद्यापि निष्ठुरो मोहग्रन्थिः दृढनिबन्धना मिथ्यात्ववासना तीव्रानुबन्धो विषयप्रतिबन्धः श्रवणमात्राविशेषधर्मवार्ता, तस्माद्यथा भद्रकत्वमेवैतस्य इदानीमुचितमिति चिन्तयित्वोक्तः स-महाराज ! यद्येवं तर्हि पर्युपास्व सुसाधून प्रशंस जिनधर्मम् , अनुमोदय तत्प्रतिपन्नान् भव्यजनान् , इयन्मात्रेणापि भविष्यति दृढकर्मविगमः, एवमिति प्रतिपद्य गतो राजा स्वस्थाने ।
निष्प्रत्यपायमतुलान् भोगान् भुनक्ति पश्चरूपानपि । सर्वत्र जातकीर्तिः नरविक्रमनरपतिस्तदा सूरिरपि धर्ममार्गे आरोप्य भूरि भव्यप्राणिगणान् । शिष्यगणसंपरिवृतो नगराद्विहृतो बहिः ॥२ ॥
CHAROCHOTATORCARRIOR
॥१२८॥
For Private and Personal Use Only

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150