Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रम
चरित्रे |
1112 11
www.kobatirth.org
एवं च निम्भग्गजणमणोरहेहिं असिद्धकजेहिं चेत्र पडिनियत्तिऊण दूएहिं रण्णो कहिओ मल्लजुज्झाणन्वगमगन्भो नीसेसनरेसरकुमारवृत्तंतो, तं च सोऊण गाढसोगाउलो जाओ देवसेणनरवई, एत्यंतरे विन्नत्तो मंतिसामंतेहि--देव ! किमेवं उच्छनुच्छाहा होह, अञ्जवि देवेण अनिरूविओ चिट्ठइ कुरुदेसाहिवनरवइसुओ नरविकमकुमारो, राणा भणियं सोऽवि एवं चैव परंमुह हविस्सह, मंतिसामंतेहिं वृत्तं देव! मा एवं जंपह, जओ अपोरिसे (परिमे) ओ तस्स बलपगरियो असंभावणिजो निजुद्धपरिस्समो अणाइक्खणिजा मल्लविजाए कोसल्लया, किं बहुणा १, नरसिंहनरवइसाहसतोसियाए भगवईए जो दिण्णो ara fकं भय ?, सरीरमेतेण चेत्र सो नररूत्रो सेयगुणेहिं निच्छियं देवोत्ति, एयं च समायणिऊण संजयहरिसेण देवेण पेसिओऽहं तुम्ह समीवे, ता देव ! एयं तं विष्णवणिअंति, राइणा भणियं मद्द ! वररयणपुन्नकेसरिगुहव से साहिमत्थय
एवं च निर्भाग्यजनमनोरथैरसिद्धकार्यैरेव प्रतिनिवृत्य दूतै राज्ञः कथितो मल्लयुद्धानभ्युपगमगर्भो निःशेषनरेश्वरकुमारवृत्तान्तः, तं च श्रुत्वा गाढशोकाकुलो जातो देवसेननरपति:, अत्रान्तरे विज्ञप्तो मन्त्रिसामन्तै:-देव ! किमेवमुच्छन्नोत्साहा भवथ, अद्यापि देवेनानिरूपितस्तिष्ठति कुरुदेशाधिपनरपतिसुतो नरविक्रमकुमारः, राज्ञा भणितं सोऽप्येवमेव पराङ्मुखो भविष्यति, मन्त्रिसामन्तैरुक्तं - देव ! मैवं जल्पत यतोऽपौरुषेय [ अपरिमेय ]स्तस्य बलप्रकर्षोऽसंभावनीयो नियुद्धपरिश्रमोऽनाख्येय मल्लविद्यायां कौशल्यता, किं बहुना ? नरसिंहनरपतिसाहसतोषितया भगवत्या यो दत्तस्तस्य किं वर्णयितव्यं ? शरीरमात्रेणैव स नररूपः शेषगुणैर्निश्चितं देव इति एतत् च समाकर्ण्य संजातहर्षेण देवेन प्रेषितोऽहं युष्माकं समीपे, तस्माद् देव ! एतत् तद् विज्ञापनीयमिति, राज्ञा भणितंभद्र ! वररत्नपूर्ण केसरिगुहेव शेषाहि मस्तक
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नृपस्य विषादो
मन्त्रिसाम
न्तादीनां
विज्ञप्तिश्च ।।
॥ ७८ ॥

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150