Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 128
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * नरविक्रमचरित्रे। ॥१२०॥ * रे रे वत्तियकुलसंमवंपि आजम्मसुद्धसीलंपि । म एवमुल्लवंतो नियजीयस्सवि न लजेसि?॥२॥ तयानपात्रस्य किंच-खिजउ देहं निहरउ जीवियं पडउ दुक्खरिंछोली । नियतायदिन्ननामत्थविहडणं नेव काहामि ॥ ३ ॥ महावतें इय तीए निच्छयमुवलब्म निवारियं तेण भत्तपाणं, छुहापिवासाभिभूयाएवि न परिचत्तो तीए नियनिच्छओ, एत्थंतरे पतनम् ॥ तीए विसुद्धसीलपरिपालणतुट्ठाए सण्णिहियसमुद्ददेवयाए खिचं महावते तस्स जाणवतं, को जुगतसमयदारुणो समीरणो समुल्लासिया कुलसिहरविन्भमा जलकल्लोला, विउवियाई गयणे घोरायाराई गंधवनयराई, दंसिया गहिरगजिरवभीसणा फुरंतफारविज्जुपुंजपिंजरा जलहरा, तओ वाउलीहूओ कन्नधारो, जाया विहत्था सुहडसत्था, ठिया विमणदुम्मणा अबल्लवाह. गजणा, बाढं काउलीभूओ नावावणिओ, एस्थतरे गयणट्ठियाए जंपियं देवीए रे रे क्षत्रियकुलसंभवामपि आजन्मशुद्धशीलामपि । मामेवमुल्लपम् निजजीवितादपि न लजसे किं च-क्षीयतां देहः निस्सरतु जीवितं पततु दुःखरिष्छोली । निजतातदत्तनामार्थविघटनां नैव करिष्यामि ॥३॥ इति तस्या निश्चयमुपलभ्य निवारितं तेन भक्तपानं, क्षुत्पिपासाऽभिभूतयाऽपि न परित्यक्तस्तया निजनिश्चयः, अत्रान्तरे तस्या विशुद्धशीलपरिपालनतुष्टया सन्निहितसमुद्रदेवतया क्षिप्तं महाऽऽवर्ते तस्य यानपात्रं, कृतो युगान्तसमयदारुणस्समीरणः, समुल्लासिताः कुलशिखरविभ्रमा जलकल्लोला:, विकूर्वितानि गगने घोराकाराणि गन्धर्वनगराणि, दर्शिता गभीरगर्जद्रवभीषणा: स्फुरत्स्फारविद्युत्पुअपिञ्जरा जलधराः, ततो व्याकुलीभूतः कर्णधारः, जावा विहस्ताः सुभटसार्थाः, स्थिता विमनोदुर्मनसः अवल्लवाहकजनाः, बाढं व्याकुलीभूतो नावावणिक, अत्रान्तरे गगनस्थितया जल्पितं देव्या ॥१२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150