Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । CHCR मन्त्रीसामन्तादिभिः कथित | वीरसेनस्य मरणम् ।। ॥४९॥ विजयसेणो पुण नियसरीरमेतेण तुम्ह विरहे बाढं परितम्मइ, भणइ य-जइ एइ जेट्ठभाया ता धुवं समप्पेमि रजधुरं, जहाजेरजपालणमेव अम्ह कुलधम्मोत्ति, एवं ठिए किंपिन जाणिजह जुत्ताजुत्तं, ता एत्थेव अलक्खिजमाणो तुम चिट्ठसु कइवयदिणाणि जाव उवलक्खेमि नरिंदाईण चित्तं, मए भणियं-एवं हवउत्ति, तओ सोमदत्तेण सामेण य दंडेण य मेएण य उवप्पयाणेण य आढत्ता मंतिसामंतादओ मेइंउं, निरवञ्जगंठिंपिव न य केणवि भिजति उवाएणं, नाओ य तेहिं समागमणवइयरो, निवारिया य रायदुवारपाला जहा न सोमदत्तस्स रायभवणे पवेसो दायवोत्ति, विजयसेणस्सवि सिहं जहा तुम्ह जे?भाया पंचत्तं गओत्ति निसामिजइत्ति, तेणावि एवं निसामिय कओ महासोगो, पयट्टियाई मयकिच्चाईति, एवंति मह रजकजविसयं जं जमुवायं घडे सो निउणो । दइवो पडिकूलो इव तं तं विहडेइ निक्करुणो ॥१॥ क्यतीति, विजयसेनः पुनर्निजशरीरमात्रेण तव विरहे बाढं परिताम्यति, भणति च यद्यति ज्येष्ठभ्राता तदा ध्रुवं समर्पयामि राज्यधुरं, यथा ज्येष्ठराज्यपालनमेवास्माकं कुलधर्म इति, एवं स्थिते किमपि न ज्ञायते युक्तायुक्तम् , तस्मादत्रैवालक्ष्यमाणस्त्वं तिष्ठ कतिपय दिनानि यावदुपलक्षयामि नरेन्द्रादीनां चित्तं, मया भणितम्-एवं भवरिवति, ततः सोमदत्तेन साम्ना च दण्डेन च भेदेन च उपप्रदानेन चाऽऽरब्धा मन्त्रिसामन्तादयो भेदयितुं, निष्ठुरवज्रग्रन्थिमिव न च केनापि भिद्यन्ते उपायेन, ज्ञातश्च तैः समागमनव्यतिकरः, निवारिताश्च राजद्वारपाला यथा न सोमदत्तस्य राजभवने प्रवेशो दातव्य इति, विजयसेनस्यापि शिष्टं यथा तव ज्येष्ठभ्राता पञ्चस्वंगत इति निशम्यत इति, तेनापि एवं निशम्य कृतो महाशोकः, प्रवर्तितानि मृतकृत्यानीति, एवमिति मम राज्यकार्यविषयं यं यमुपायं घटयति स निपुणः । दैवः प्रतिकूल इव तं तं विघटयति निष्करुणः ॥१॥ CICROCOCCAL+ |॥ ४९॥ ACK For Private and Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150