Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रम
चरित्रे |
।। ५६ ।।
www.kobatirth.org
संतो इव सरणागयवच्छलं दालिहाभिभूओ इव कप्पपायवं महारोगपीडिओ इव परमवे पहीणचक्बलो इव पहदेसगं सवाय रेण तमाराहिउं पचत्तो, दूरमागरिसियं च विणएण मए तस्स चित्तं निउत्तोऽहमेको तेण नियरहस्सठाणेसु सिक्खाविओ निस्सेसाई आगिट्टपमुहाई कोऊहलाई, अन्नया य पसत्थेसु तिहिनक्वतमुहुत्ते परमपमोमुखईतेण तेण एगंते उबमम लोकविजओ मंतो, कहिओ साहणविही जहा - अट्ठोत्तरसय पहाणखत्तिएहिं मसाणहुयासणो तप्पणिओ, काय दिसिदेवगावलिवियरणं, पवहियवं अणवश्यमंतसुमरणं, तओ एम सिज्झिदिई, काही य एगच्छत्तधरणियलरजदाणं, पडिवन्नो यम वियपणण, समादत्तो य साहिउँ, गओ कलिंगपमुहेसु देसेसु, आरद्धो य जहालाभं खत्तियनरुत्तमेहिं होमो जाव एत्तियं कालेति ।
वत्सलं दारिद्र्याभिभूत इव कल्पपादपं महारोगपीडित इव परमवैद्यं प्रहीणचक्षुर्बल इव पथदेशकं सर्वादरेण तमाराधयितुं प्रवृत्तः, दूरमाकर्षितं च विनयेन मया तस्य चित्तं नियुक्तोऽहमेकस्तेन निजरहस्यस्थानेषु शिक्षितो निःशेषाणि आकृष्टिप्रमुखानि कुतूहलानि, अन्यदा च प्रशस्तेषु तिथिनक्षत्रमुहूर्तेषु परमप्रमोदमुद्वहता तेन एकान्ते उपदिष्टो मम त्रैलोक्यविजयो मन्त्रः कथितः साधनविधिः यथा - अष्टोत्तरशतप्रधानक्षत्रियैः श्मशानहुताशनस्तर्पणीयः, कर्तव्यं दिशिदेवताबलिवितरणं प्रवोढव्यमनवरतमन्त्रस्मरणं, तत एष सेत्स्यति, करिष्यति च एकच्छत्रधरणीतलराज्यदानं प्रतिपन्नश्च मया विनयप्रणयेन, समारब्धश्च साधयितुम्, ततः कलिङ्गप्रमुखेषु देशेषु आरब्धश्च यथालाभं क्षत्रियनरोत्तमै होमो यावदियत्कालमिति ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
घोरशिव
कृता महाकालसेवा
त्रैलोक्य
विजय
मन्त्रारा
धना च ॥
॥ ५६ ॥

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150