Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
भी नरविक्रम
चरित्रे | ॥११७॥
www.kobatirth.org
हणेण य चाउरंगसेणासंमदुद्दामसंगामपरिकप्पणेण य डिभाण गामागरनगरपसायदाणेण य विविहा कीला अहेसि १, न य एवा चेट्ठा पागययाण होइ, तहा सञ्चवेलासु मम तुम्ह दंसणत्थमेंतस्स एयाणवि नरिंदभवणदंसणकए गाढनिब्बंधो आसि, केवलमहं वावतिऊण विसिडवत्थदाणेण दिट्ठिवंचणेण य पुरा एंतो, इण्हि पुण गाढनिब्बंधं काऊण मम खर्णपि पुि अचमाणा समागयत्ति, अहो महाणुभावेण कहं ममोवयरियंति चिंतंतेण रन्ना परमपमोयभरनिव्भरंगेण दिनं तस्स तं चैव गोउलं गामसयं च चंदकालियं सासणनिबद्धं श्रुत्तीए, पभूयत्रत्थतंबोलाइणा य पूइऊण पेसिओ सङ्काणंति । सर्वपि पुत जलपरियरिओ गओ रिसमीवं, वंदित्ता परमायरेणं निवेइओ पुत्तसमागमवुसंतो, सूरिणा भणियं - महाराय ! सुमरिसि पुव्वभणियं अम्ह वयणं ? राहणा मणियं मयवं ! नियनामपिव सुमरामि, सूरिणा भणियं महाभाग ! केत्तियमेत्तमेयं १, दहनेन च चतुरङ्गसेनासंमर्दोद्दामसंग्रामपरिकल्पनेन च डिम्भेभ्यो मामाकरनगरप्रासाद[ प्रसाद ]दानेन च विविधाः क्रीडा आसन् ? न चैवंविधा चेष्टा प्राकृतसुतानां भवति, तथा सर्ववेलासु मम युष्माकं दर्शनार्थमायत एतयोरपि नरेन्द्रभवनदर्शनकृते गाढनिबन्ध आसीत्, केवलमहं व्यावर्त्य विशिष्ट वस्त्रदानेन दृष्टिवचनेन च पुरा आयम्, इदानीं पुनर्गाढनिर्बन्धं कृत्वा मम क्षणमपि पृष्ठम
मानौ समागताविति, अहो महानुभावेन कथं ममोपचरितमिति चिन्तयता राज्ञा परमप्रमोदभरनिर्भराङ्गेन दत्तं तस्य तदेव गोकुलं प्रामशतं चाचन्द्रकालिकं शासननिबद्धं भुक्तयै, प्रभूतबखताम्बूलादिना च पूजयित्वा प्रेषितः स्वस्थानमिति । स्वयमपि पुत्रयुगलप रिकरितो गतः सूरिसमीपं वन्दित्वा परमादरेण निवेदितः पुत्रसमागमवृत्तान्तः, सूरिणा भणितं महाराज ! स्मरसि पूर्वभणितमस्माकं वचनम् ?, राज्ञा भणितं भगवन् ! निजनामेव स्मरामि, सूरिणा भणितं महाभाग ! कियन्मात्रमेतत् ?
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
गोकुलाधि पस्य
सन्मानम् ॥
॥११७॥

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150