Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे। देशान्तरागतमल्लानां पराजयः कालमेघ मल्लस्य सन्मानश्च।। ।। ७५॥ इय सो नियगाढवलावलेवओ तिहुयण जरतणं व । मनतो भमइ पुरे निरंकुसो मत्तहत्थिन ॥ ५॥ अन्नया य तस्स पसिद्धिमसहमाणा समागया देसंतराओ मल्ला, दिट्ठो तेहिं राया, साहियं आगमणपओयणं, समाओ य रण्णा कालमेहमल्लो, निवेइओ से तब्बइयरो, अन्भुवगर्य तेण तेहिं समं जुज्झं, मजीहृया दोवि पक्खा, कओ अक्खाडओ, विरइया उभयपासेसु मंचा, निविट्ठो अबलोयणकोऊहलेण नीसेसअंतेउरसमेओ नरवई पुरपहाणपुरिसवग्गो य, समाढत्तं च भुयाहि य अड्डपायइयाहिं च बंधेहि य विसमकरणपओगेहिं मल्लेहि सह तेण जुज्झिउं, खणतरेण य दढमुट्ठिप्पहारेहिं निहया कालमेहेण देसंतरागया मल्ला, कओ लोगेण जयजयसद्दो, दिन से नरिंदेण विजयपत्तं, सम्माणिओ विचित्तवत्थाभरणेहिं, गओ नियनियट्ठाणेसु नयरजणो, रायावि अंतेउरपरियरिओ संपत्तो नियमंदिरं, बीयदिवसे य सवालंकारविभूसिया काऊण देवीए इति स निजगाढबलावलेपतत्रिभुवनं जरतृणमिव । मन्यमानो भ्राम्यति पुरे निरङ्कुशो मत्तहस्तीव ॥५॥ अन्यदा च तस्य प्रसिद्धिमसहमाना समागता देशान्तरान्मल्लाः, दृष्टस्तै राजा, कथितमागमनप्रयोजनम् , समाहूतश्च राज्ञा कालमेघमल्ला, निवेदितस्तस्य तद्व्यतिकरः, अभ्युपगतं तेन तैः समं युद्धं, सज्जीभूतौ द्वावपि पक्षी, कृतोऽक्षाटकः, विरचिता उभयपार्थेषु मञ्चाः, निविष्टोऽवलोकनकुतूहलेन निःशेषान्तःपुरसमेतो नरपतिः पुरप्रधानपुरुषवर्गश्च, समारब्धं च भुजाभ्यां च अप्राकृतिकाभिश्च बन्धैश्च विषमकरणप्रयोगैमेल्लैः सह तेना योद्धं, क्षणान्तरेण च दृढमुष्टिप्रहारैर्निहताः कालमेघेन देशान्तरागता मल्लाः, कृतो लोकेन जयजयशब्दः, दत्तं तस्मै नरेन्द्रेण विजयपत्रं, संमानितो विचित्रवनाऽऽभरणैः, गतो निजनिजस्थानेषु नगरजनः, राजाऽपि अन्तःपुरपरिकरितः सम्प्राप्तो निजमन्दिर, द्वितीयदिवसे च सर्वालकारभूषिता कृत्वा देव्या CHACTROCK ॥७५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150