Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे ।। ॥११३।।
GEECHESCORCE
शीलवत्यादिप्राप्त्यर्थ
नृपस्य पृच्छा ।
णकयाई भाई, तहा
तमनिग्गहिओ चंदो तमंमि मंदा रुई दिणयरस्स । गिरिविहियाभिभवो सायरोऽवि को हुञ्ज एयसमो॥१॥ तं नत्थि जं न जाणइ भ्यं भवं भविस्समवि वत्थु । ता होइ पुच्छणिजो नियदइयापुत्तवुत्तंतं ॥२॥
इय निच्छिऊण उबविट्ठो उचियासणे राया, गुरुणावि पारद्धा धम्मकहा, पुणरवि पडिबुद्धा पभूयपाणिणो, राइणावि पत्थावमुवलब्भ पुच्छिओ सूरी-भय ! निच्छियं मए, जहा-तं नत्थि जं न जाणह तुम्भे, ता काऊणाणुकंपं साहह कइया भारियाए सुएहि य सह मम समागमो भविस्सइत्ति, गुरुणा भणियं-महाराय ! धम्मुञ्जमेण तदंतराइयकम्मक्खओवसमो जया होहिइ, राइणा भणियं-मय ! जाणामि एयं, केवलं दुस्सहविओगविहुरो न सकेमि धम्मुञ्जम काउं, चित्तनिरोहसणकृतरतिः भारती, तथा
तमोनिगृहीतश्चन्द्रस्तमसि मन्दा रुचिदिनकरस्य । गिरिविहिताभिभवः सागरोऽपि को भवेदेतत्समः तनास्ति यन्न जानाति भूतं भव्य भविष्यदपि वस्तु । तस्माद्भवति प्रच्छनीयो निजदयितापुत्रवृत्तान्तम ॥२॥
इति निश्चित्य उपविष्ट उचितासने राजा, गुरुणाऽपि प्रारब्धा धर्मकथा, पुनरपि प्रतिबुद्धाः प्रभूतप्राणिनः, राज्ञाऽपि प्रस्तावमुपलभ्य पृष्टः सूरि:-भगवन् ! निश्चितं मया, यथा-तन्नास्ति यन्न जानीथ यूयं, तस्मात्कृत्वाऽनुकम्पां कथयत कदा भार्यया सुताभ्यां च सह मम समागमो भविष्यतीति, गुरुणा भणित-महाराज! धर्मोद्यमेन तदन्तरायितकर्मक्षयोपशमो यदा भविष्यति, राज्ञा भणित-भगवन् ! जानाम्येतत् , केवलं दुःसहवियोगविधुरो न शक्नोमि धर्मोचमं कर्तुं, चित्तनिरोधस
-%
%
॥११॥
E0C0
For Private and Personal Use Only

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150