Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥ १०३ ॥ www.kobatirth.org दानेन वैराण्युपयान्ति नाशं, दानेन भूतानि वशीभवंति । दानेन कीर्तिर्भवतीं दुशुभ्रा, दानात्परं नो वरमस्ति वस्तु || १ || इय चिर्तिते तीसे चित्तावहरणत्थं समप्पिया तेण तिष्णि दीणारा, सहरिसाए तीए गहिऊण समप्पियाओ फुल्लमालाओ, विणण भणिया य सा-भद्दे ! इओ दिणाओ आरम्भ मा अन्नस्स दाहिसि, समहिगतरमुल्लेणवि अहमेव गहिस्सामि, पडिवनं च तीए, गयाई दोनिवि नियनियगेहेसु, एवं पइदिणं सो तीए सगासाओ पुप्फमालाओ गिण्हइ, साऽवि समहिगदविणलोमेण तस्स चेत्र दलयइ | अन्नया परतीरगमणनिमित्तं नाणाविह अमुल्लभंडभरियं जाणवत्तं ठावियं अणेण समुद्दतीरे, सावि भणिया, जहा - कल्लेऽहं परतीरे गमिस्सामि, तम्हा तुमे समुद्दतीरे अमुगंमि पएसे आगंतूण नीसेसाई कुंदवेइल्लन व मालईपाडलाइमुत्तचंपयपमुहाई कुसुमाई समध्येजासि, अहं ते चउग्गुणं मोल्लं दवाविस्सामि, पडिवन्नं च तीए हडहिययाए, न मुणिओ दानेन वैराण्युपयन्ति नाशं, दानेन भूतानि वशीभवन्ति । दानेन कीर्तिर्भवतीन्दुशुभ्रा, दानात्परं नो वरमस्ति वस्तु ॥ १ ॥ इति चिन्तयता तस्याश्चित्तापहरणार्थ समर्पितास्तेन त्रयो दीनाराः, सहर्षया तथा गृहीत्वा समर्पिताः पुष्पमालाः, विनयेन भणिता च सा-भद्रे ! इतो दिनादारभ्य माऽन्यस्मै दास्यसि, समधिकतरमूल्येनापि अहमेव ग्रहीष्यामि, प्रतिपन्नं च तया, गतौ द्वापि निज निजगृहेषु एवं प्रतिदिनं स स्तस्याः सकाशात् पुष्पमाला गृह्णाति, साऽपि समधिकद्रव्यलोभेन तस्मा एव दलयति [ददाति] | अभ्यदा परतीरगमननिमित्तं नानाविधामूल्यभाण्डभृतं यानपात्रं स्थापित्तमनेन समुद्रतीरे, साऽपि भणिता, यथा- कल्ये ऽहं परतीरे गमिष्यामि, तस्मात्वं समुद्रतीरे अमुकस्मिन् प्रदेशे आगत्य निःशेषाणि कुन्दविचकिलन व मालती पाटलाऽतिमुक्तकचम्पकप्रमुखानि कुसुमानि समर्पयेः, अहं तुभ्यं चतुर्गुणं मूल्यं दापयिष्यामि, प्रतिपन्नं च तया हृष्टहृदयया, न ज्ञातः कोऽपि परमार्थः, For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir देहिलस्य दुर्ध्यानम् ॥ ॥१०३॥

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150