Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । खचरस्य स्वदेश प्रतिगमनम् ॥ ॥४२॥ CRORSCIENCECRECCHCRACCI तेणावि भणियमेयं नरिंद ! कारण एस वच्चिस्सं । हिययं तु निगडजडियं व तुम्ह पासे परिवसिही ।। ३३ ।। वरमत्थखओ वरमन्नदेसगमणं वरं मरणदुक्खं । सजणविरहो पुण तिक्खदुखलक्खंपि अक्खिबह ।। ३४ ।। इय भणिउं सोगगलंतनयणजलबिंदुधोयगंडयलो । काऊण मम पणाम सपरियणो अइगओ गयणं ।। ३५ ।। अहंपि तेसिं गयणुप्पयणसामत्थमवलोइंतो पुवदिट्ठसमरवावारसंरंभमणुचिंतयंतो चिंतयंतो केत्तियंपि वेलं विलंबि नियरजकजाई अणुचिंतिउं पवत्तो, विसुमरियं च मम भोगपमुहकजकोडिकरणपसत्तस्स तं गयणनिवडियविजाहरमारणउजुयदुद्रुखयरस्स सामरिसं वयणं । एगया य रयणीए जाव कड़वयपहाणजणपरियरिओ नियदेससुत्थासुत्थपरिभावभावणेण य रायंतररहस्सायनणेण य गयतुरयगुणवन्नणेण य किन्नराणुकारिगायणजणपारद्धकागलीगीयसवणेण य सायरपणच्चिरवारविला तेनापि भणितमेतद् नरेन्द्र ! कायेनैष ब्रजिष्यामि । हृदयं तु निगडजडितमिव तव पार्श्वे परिवत्स्यति ॥ ३३ ॥ वरमर्थक्षयो वरमन्यदेशगमनं वरं मरणदुःखम् । सजनविरहः पुनस्तीक्ष्णदुःखलक्षमपि आक्षिपति ॥ ३४ ॥ रुवं भणित्वा शोकगलन्नयनजलबिन्दुधौतगण्डस्थलः । कृत्वा मम प्रणानं सपरिजनोऽतिगतो गगनम् ॥ ३५ ॥ अहमपि तेषां गगनोत्पतनसामर्थ्यमवलोकयन पूर्वदृष्टसमरव्यापारसंरम्भमनुचिन्तयन् चिन्तयन् कियतीमपि वेलां विलम्ब निजराज्यकार्याणि अनुचिन्तयितुं प्रवृत्तः, विस्मृतं च मम भोगप्रमुख कार्यकोटिकरणप्रसक्तस्य तद्गमननिपतितविद्याधरमारणोद्युक्तदुष्टखचरस्य सामर्ष वचनम् , एकदा च रजन्यां यावत् कतिपयप्रधानपरिजनपरिकरितो निजदेशस्वस्थास्वस्थपरिभावभावनेन च राजान्तररहस्याऽऽकर्णनेन च गजतुरगगुणवर्णनेन च किन्नरानुकारिगायक जनप्रारब्धका कलीगीतश्रवणेन च सादरप्रनृत्यद्वारविलासिनी ॥४२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150