SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रमचरित्रे। हुताशत. पणस्वीभाकृतिः ।। R-MARRCEXAMBAKAL भयवं महामसाणहुयामणो तप्पणिजो, राइणा चिंतियं-कहं नु मए पुष्फाइपरियरेण सह हुयामणो तप्पणिजोत्ति ?, अव. सद्दोत्ति, अहवा अभिप्पायसाराई इसिवयणाई, नो विसंबंधलक्खणदूसणमावहंति, मुणिणा भणिय-महाराय : सुष्णचक्खुक्खेवो इव लक्खीयसी, राइणा भणियं-मा एवमासंकह, निवेयह जहा पारद्धं, मुणिणा भणियं-तओ सो भय हुयासणो-उम्भडपयडियरूवो पयंडजालाकलावभरियनहो । दाही तुझं पंछियफलनियरं कप्परकखोव्य ।। १॥ राइणा भणियं-जइ एवं ता सबहा आगमिस्सं चउद्दसीनिसाए, एस अत्थो साहियहोत्ति, पडिवन्नं च तेण, अह कयकुसुमतंबोलदाणसम्माणे सट्ठाणंमि १ गए घोरसिवे राया निवत्तियदेवयाचरणकमलप्यापडिवत्तीहि तेहिं तेहिं अस्सदमणाइएहिं विचित्तविणोएहिं अप्पाणं विणोएंतो पइक्खणं दिणाई गणमाणो य कालं गमेइत्ति, कमेण य पत्ताए कसिणच उद्दसीए आहृयं मंतिमंडलं, निवेइयं भगवान महाश्मशान हुताशनस्तर्पणीयः, राज्ञा चिन्तितम्-कथं नु मया पुष्पादिपरिकरेण सह हुताशनस्तर्पणीय इति । अपशब्द | इति, अथवा अभिप्रायसाराणि ऋषिवचनानि, नो विसम्बन्धलक्षणदूषणमावहन्ति, मुनिना भगितम-महाराज ! शून्यचक्षुःक्षेप इव लक्ष्यसे, राज्ञा भणितम्-मा एवमाशङ्कथ्यम, निवेदयत यथा प्रारब्धम् । मुनिना भणितम्-ततः स भगवान हुताशन-उद्भटप्रकटितरूपः प्रचण्डज्वालाकलापभरितनभोः । दास्यति तुभ्यं वाछितफलनिकर कल्पवृक्ष इव ॥ १ ॥ राज्ञा भणिनम्-यद्येवं तर्हि सर्वथा आगमिष्यामि चतुर्दशीनिशायाम् , एषोऽर्थः, साधयितव्य इति, प्रतिपन्नं च तेन । अथ कृतकुसुमताम्बूलदान संमाने स्वस्थाने गते घोरशिवे राजा निर्वर्तितदेवताचरणकमलपूजाप्रतिपत्तिभिस्तैस्तैरश्वदमनादि कैर्विचित्रविनोदेररात्मानं विनोदयन् प्रतिक्षणं दिनानि गणयमानश्च कालं गमयति इति, क्रमेण च प्राप्तायां कृष्णचतुर्दश्यामाहूतं मन्त्रिमण्डलं निवेदितं - CRECORRECTORRECTOCHRORSCHOOL For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy