Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
श्री
नरविक्रम-5 चरित्रे ।
सादरनगरप्रवेशः॥
॥८६॥
इय सिक्खविउं राया धूयं विरहग्गिद्मियसरीरो । अणुगमिऊण कुमार नियनयराभिमुहमह चलिओ ॥ ५ ॥
कुमारोऽवि पेच्छंतो नगनगरागरगामकाणणरमणिजं मेइणि साहितो विसमपल्लीनिलीणे भिल्लाहिवइणो पयट्टतो पुवनीईओ अवलोयंतो तावसजणनिसेविए अणवस्यडझंतघयमहुसमिहमहोसहिसमुच्छलंतवहलधूमपडलकयमेहसंकसिहंडितं. डवार्डचररमणिजे आसमपए, पइदिणपयाणएहि संपत्तो जयंतीए नयरीए बाहिरुजाणे, वद्धाविओ नरसिंघनरवई, काराविया नयरसोहा, जाया समुद्धयविचित्तचीणंसुयचिंधबंधुरा रायमग्गा, अह पसत्थंमि मुहुत्ते अंते उरपुरप्पहाणजणपरियरिएण नरिंदेण अणुगम्ममाणो नरविकमो नयरिं पविसि उमारद्धो, ठिया य रायमग्गोभयपासपासायमालासु तदवलोयणकोऊहलाउला कुसुमुम्मिस्सक्खयहत्था लोयसत्था, जाया य कुमाररूवपलोयणपाउब्मवंतविबिहवियाराण जुबईजणाण विम्भमा । कहं चिय?
इति शिभयित्वा राजा दुहितर विरहाग्निदूनशरीरः । अनुगम्य कुमारं निजनगराभिमुखमथ चलितः ॥५॥ ___ कुमारोऽपि प्रेक्षमाणो नगनगराकरपामकाननरमणीयां मेदिनी साधयन् विषमपल्लीनिलीनान भिल्लाधिपतीन् प्रवर्तयमानः पूर्वनीतीरवलोकयन् तापसजननिषेवितान् अनवरतदद्यमानघृतमधुसमिन्महौषधिसमुच्छलहदूलधूमपटलकृतमेघशङ्काशिखण्डिताण्डवाडम्बररमणीयान् आश्रमपदान् प्रतिदिनप्रयाणकैः सम्प्राप्तो जयन्त्याः नगर्याः बहिरुद्याने, वर्धितः ( वर्धापितः ). नरसिंहनरपतिः, कारिता नगरशोभा, जाता समुद्भूतविचित्रचीनांशु कचिह्नवन्धुरा राजमार्गाः, अथ प्रशस्ते मुहूर्ते अन्तःपुरपुरप्रधानजनपरिकरितेन नरेन्द्रेण अनुगम्यमानो नरविक्रमो नगरी प्रवेष्टुमारब्धः, स्थिताश्च राजमार्गोभयपाश्वप्रासादमालासु तदवलोकनकुतूहलाकुलाः, कुसुमोन्मिश्राक्षतहस्ता लोकसार्थाः, जाताश्च कुमाररूपप्रलोकनप्रादुर्भवद्विविधविकाराणां युवतिजनानां विभ्रमाः । कथमेव -
OCCASIANCAKCARRIES
॥८६॥
For Private and Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150