Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्त्रिणां प्रपश्च:।। नरविक्रमचरित्रे। ॥५०॥ 4% अन्नया य गाढविसायवसविसंठुलेण मुणियपरमत्थेग भणियं सोमदत्तेण-देव ! निम्मञ्जाएहि मंतिसामंताईहिं तुम्ह पंचत्तगमणवत्ता निवत्तिया राइणो पुरो, ता जइ कहंपि रायवाडियाए निग्गयस्स विजयसेणस्स दंमणपहे ठाऊण नियदंसणं ठावेसि ता जुत्तं होइत्ति, जओ तुम्ह देसणं बाढमभिकंखइ एसो, पडिवनं च मए एयं तदणुरोहेण, अन्नया य पवरकरेणुगाखंधगओ निग्गओ विहारजत्ताए विजयसेणो, पासायसिहरमारुहिऊण य ठिओ अहं से चक्खुगोयरे, झडत्ति दिट्ठोऽहमणेण, सागयं २ चिरागयबंधवस्सत्ति हरिसुप्फुल्ललोयणो य जाव सो वारिडं परत्तो ताव तक्खणा चेव मंतिसामंतपमुहेहिं रइया अंबरे अंतरवडा, को हलबोलो. नियत्तिओ विहारजत्ताओ राया। भणियं च असिवं तह किंपि इमं जं देव ! पिसायदंसणं जायं । किं पंचत्तगयजणो दीसह य कयावि पच्चक्खो ? ॥१॥ अन्यदा च गाढविषादवशविसंस्थूलेन ज्ञातपरमार्थन भणितं सोमदत्तन देव ! निमर्यादैमन्त्रिसामन्तादिभिस्तव पञ्चत्वगमनवार्ता निवर्तिता राज्ञः पुरः, तस्माद् यदि कथमपि राजपाटिकायां निर्गतस्य विजयसेनस्य दर्शनपथे स्थित्वा निजदर्शनं स्थापयसि तदा युक्तं भवतीति, यतस्तव दर्शनं बाढमभिकासत्येषः, प्रतिपन्नं च मयैतत् तदनुरोधेन । अन्यदा च प्रवरकरेणुकास्कन्धगतो निर्गतो विहारयात्रायै विजयसेनः, प्रासादशिखरमारुह्य च स्थितोऽहं तस्य चक्षुर्गोचरे, झटिति दृष्टोऽहमनेन, स्वागतं स्वागतं चिरागतवान्धवस्येति इर्षोत्फुल्ललोचनश्च यावत् स व्याहतुं प्रवृत्तस्तावरक्षणं चैव मन्त्रिसामन्तप्रमुखै रचिता अम्बरेऽन्तरपटाः, कृतः कोलाहलः, निवर्तितो विहारयात्राया राजा । भणितं च अशिवं तव किमपि इदं यदेव ! पिशाचदर्शनं जातम् । किं पञ्चस्वगतजनो दृश्यते च कदापि प्रत्यक्षः ॥१॥ %A5 CRECRECTEDOCOCIRCONSC % % VI॥ ५० ॥ % For Private and Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150