Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 107
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । ॥९९॥ 1435ASHIOC एवं गाढनिबंधेणं पडिबन्न मंतिजणेणमेयं, पेसिया य सयलदिसासु वस्तुरयाधिरूढा पुरिसनियरा कुमारनेसणनिमित्तं, है नरविक्रमगया य सवत्थ, निरूविओ सबजत्तेण, न केणवि दिसाभागमेतपि वियाणियं, तओ कइवयवासराई वियरिय तेसु तेसु कुमाराठाणेसु अकयकजेहिं चेव नियत्तिऊण तेहिं सिट्ठो सभानिविदुस्स मंतिजणसमेयस्स नरिंदस्स कुमाराणुवलंभवुत्तो, तं च न्वेषणसोचा अञ्चतं सोगं कुणतो राया वागरिओ मंतीहि-देव ! अलं परिदेविएण, न कयाइ करतलाओ विगलिओ पुणोवि निमित्तं पाविजइ चिंतामणी, न य दढकुनयदंडताडिया पुणोऽवि मंदिरे निवसइ रायलच्छी, न गाढमकारणावमाणिओ नियत्तइ पुरुषाणां सप्पुरिसजणो, राइणा भणियं-जइ पढममेव सो तुम्हेहिं नियत्तिओ होतो ता जुत्त हुन्तं, मंतीहिं भणियं-जइ मूलेऽवि से न गमनम् ।। रोसुप्पायणं देवो करेंतो ता जुत्ततरं हृतं । अवि य एवं गाढनिर्बन्धेन प्रतिपन्नं मन्त्रिजनेनैतत्, प्रेषिताश्व सकलदिक्षु वरतुरगाधिरूढाः पुरुषनिकराः कुमारान्वेषणनिमित्तं, गताश्च सर्वत्र, निरूपितः सर्वयत्नेन, न केनापि दिग्भागमात्रमपि विज्ञातं, ततः कतिपयवासराणि विचर्य तेषु तेषु स्थानेषु अकृतकार्यरेव निवृत्य तैः शिष्टः सभानिविष्टस्य मन्त्रिजनसमेतस्य नरेन्द्रस्य कुमारानुपलम्भवृत्तान्तः, तं च श्रुत्वाऽत्यन्तं शोकं कुर्वन् राजा व्याकतो मन्त्रिभिः-देव ! अलं परिदेवितेन, न कदाचित् करतलाद् विगलितः पुनरपि प्राप्यते चिन्तामणिः, न च दृढकुनयदण्डताडिता पुनरपि मन्दिरे निवसति राजलक्ष्मीः, न गाढमकारणापमानितो निवर्तते सत्पुरुषो जनः, राज्ञा भणित-यदि प्रथममेव स युष्माभिर्निवर्तितोऽभविष्यत्तर्हि युक्तमभविष्यत् , मन्त्रिभिर्भणितं-यदि मूलेऽपि तस्य न रोषोत्पादनं देवोऽकरिष्यत्तदा युक्ततरमभविध्यत् । अपि च ॥९९॥ CHANNECORRUCHCHECit % 4-OC For Private and Personal Use Only

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150