Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमनम् ॥
नरविक्रम-2 चरित्रे ।
॥७३॥
AMROSAROKENAREGALSARAI
रूदेवि दुट्ठसीलेऽवि रूवरहिएऽवि गुणविहीणेऽवि । लोओ पुत्ते पणयं किंपि अपुत्वं पयासेइ ॥ १॥ किं पुण चिरकालसमुन्भवमि नीसेसगुणमणिनिहिंमि । सकुलब्भुद्धरणखमे न होज नेहो नरवइस्म ॥२॥
एगया य अत्थाणमंडबनिसन्नमि नरवइंमि पायपीढासीणे कुमारे नियनियट्ठाणनिविद्वेसु मंतिसामंतसु समारद्धंभि गायणजणे मणोहारिसरेण गेए पणचिरंमि चित्तपयक्खेवनट्टविहिवियक्खणे वारविलासिणीजणे पच्चासनमागंतूण विन्नवियं पडिहा. रेण-देव! हरिसपुरनयराहिवइस्स देवसेणभूवइस्स दूओ दुवारे देवदरिसणं समी हेइ, राइणा भणियं-भद्द ! सिग्धं पवे. सेहि, जं देवो आणवेइत्ति भणिऊण पवेसिओ अणेण, कया से उचियपडिवत्ती, पुट्ठो य आगमणप्पओयणं, दएण जंपियं-देव ! हरिमपुरपहुणा देवसेणनरिंदेण रूवजोवणगुणोवहसियनागकन्नगाए नियसुयाए सीलवइनामाए वरनिरूवणत्थं पेसिओऽम्हि
रौद्रेऽपि दुष्टशीलेऽपि रूपरहितेऽपि गुणविहीनेऽपि । लोकः पुत्रे प्रणयं किमपि अपूर्व प्रकाशयति ॥१॥
किं पुनश्चिरकालसमुद्भवे नि:शेषगुणमणिनिधौ। स्वकुलाभ्युद्धरणक्षमे न भवेत् स्नेहो नरपतेः ॥२॥ एकदा च आस्थानमण्डपनिषण्णे नरपतौ पादपीठासीने कुमारे निजनिजस्थाननिविष्टेषु मन्त्रिसामन्तेषु समारब्धे गायनजने मनोहारिस्वरेण गेये प्रनृत्यति चित्रपदक्षेपनाट्यविधिविचक्षणे वारविलासिनीजने प्रत्यासन्नमागत्य विज्ञपितं प्रतिहारेण-देव ! हर्षपुरनगराधिपतेः देवसेनभूपते तो द्वारे देवदर्शनं समीहते, राज्ञा भणितं-भद्र ! शीघ्रं प्रवेशय, यद्देव आज्ञापयतीति भणित्वा प्रवेशितोऽनेन, कृता तस्योचितप्रतिपत्तिः, पृष्टश्च आगमनप्रयोजनं, दूतेन भणितं-देव ! हर्षपुरप्रभुणा देवसेननरेन्द्रेण रूपयौवनगुणोपहसितनागकन्यकाया निजसुतायाः शीलवतीनाम्न्या वरनिरूपणार्थ प्रेषितोऽस्मि
RECORRECTORIES
॥७३॥
For Private and Personal Use Only

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150