Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie लेखाचार्यसन्मानम् ॥ नरविक्रमचरित्रे । CHEC%9C% ॥ ७२॥ REATORS परमपगरिस, न एत्तो उत्तरेण गाहियत्वमस्थि, ता अणुजाणेउ देवो अम्हे सट्ठाणगमणायत्ति, अह अकालक्खेवसिक्खियकुमारकलाकोमलसवणपबड्डमाणहरिसभरनिब्भरेण नरवइणा आचंदकालियसासणनिबद्धदसग्गहारदाणेण पवरचामीयररयणरासिवियरणेण विसिवत्थफुल्लतंचोलसहत्थसमप्पणेण य सम्माणिऊण परमायरेण पेसिओ कलायरिओ सट्ठाणं, कुमारोऽवि निउत्तो गयतु. स्यवाहीयालीसु समकरणथं, सो य दढासणबंधधीरयाए महाबलेण य जाममेत्तेणवि सममुवणेइ सत्त मत्तसिंधुरे पवण-जवणवेगे परमजच्चे चउद्दस तुरंगमे अट्ठ महामल्ले य, एवं च राया असमबाहुबलेण य मइपगरिसेण य कलाकोसल्लेण य नयपालणेण य विणयपवत्तणेण य समओचियजाणणेण य असरिससाहसत्तणेण य मयणाइरेयरूवविभवेण य जणवच्छलत्तणेण य बाढमक्खित्त चित्तो कुमारमेकमेव पढावेह मंगलपाढेसु लेहेइ चित्तभित्तिसु निसामेइ कित्तीसु गायावेइ गीएसु अभिणचावेह नडेसु, अवि यपरमप्रकर्ष, नैतस्मादुत्तरेण प्राहयितव्यमस्ति, तस्मादनुजानातु देवोऽस्मान् स्वस्थानगमनायेति, अथाकालक्षेपशिक्षितकुमारकलाकौशल. श्रवणप्रवर्धमानहर्षभर निर्भरेण नरपतिना आचन्दकालिकशासननिबद्धदशाग्रहारदानेन प्रबरचामीकररत्नराशिवितरणेन विशिष्टवस्त्रपुष्पताम्बूलस्वहस्तसमर्पणेन च संमान्य परमादरेण प्रेषितः कलाचार्यः स्वस्थानं, कुमारोऽपि नियुक्तो गजतुरगवाहीकालीषु समकरणार्थ, स च दृढासनवन्धधीरतया महाबलेन च याममात्रेणापि सममुपनयति सप्तमत्तसिन्धुरान् , पवनजवनवेगान् परमजात्यान् चतुर्दशतुरनमान् अष्टमहामल्लान् च, एवं च राजा असमबाहुबलेन च मतिप्रकर्षेण च कलाकौशल्येन च नयपालनेन च विनयप्रवर्तनेन च समयोचितज्ञानेन च असदृशसाहसत्वेन च मदनातिरेकरूपविभवेन च जनवात्सल्यत्वेन च बाढमाक्षिप्तचित्तः कुमारमेकमेव पाठयति मङ्गलपाठकेषु लेखयति चित्रभित्तिषु निशमयति कीर्तिषु गापयति गीतेषु अभिनर्तयति नृत्येषु, अपि च CC36-4-% ॥ ७२॥ HCC For Private and Personal Use Only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150