Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे । ॥ १०८॥
www.kobatirth.org
एत्थंतरे पच्चासनजयवद्वणनयराहिवई कित्तिवम्मनामो नखई अनिवत्तगमूलवेयणाए अपुत्तो सहसा पंचतमुवगओ, तओ मिलिआ मंतिसामंताइणो लोया, कओ पंचदिद्याभिसेओ, रजारिहं च पुरिसं सवत्थ मग्गिउं पवत्ता, खणंतरेण नयरब्भंतरे रजारिहमपेच्छंताणि वाहिँ अवलोयणडा निग्गयाणि पंच दिवाणि, गंतुं पयाणि य तमुद्देसं जत्थ सो चिंताउरो नरविकमकुमारो निवसह, अह तदग्गगामिणं पयंडमुंडादं दृड्डामरं वेगेण पवरकुंजरमिन्तं दट्ठण विगप्पियं एवं कुमारेण
मने पुवभत्थं इयाणि दवो समीहए काउं । कहमनहेह हत्थी दूरुल्लालियकरो एजा १ ।। १ ।।
अहवा एउ इमो लड्डु कुणउ य मणबंछियं जहा मज्झं । ससुयदइयविरहपमोक्खदुक्खवोच्छेयणं होइ ॥ २ ॥ अह गलगजिं घणघोस विन्भमं कुंजरेण काऊण । नियपट्ठीए ठविओ झत्ति कुमारो करग्गेण ॥ ३ ॥
अत्रान्तरे प्रत्यासन्नजयवर्धननगराधिपतिः कीर्तिवर्मनामा नरपति: अनिवर्तकशूलवेदनया अपुत्रः सहसा पञ्चत्वमुपगतः, ततो मिलिता मन्त्रिसामन्तादयो लोकाः, कृतः पञ्चदिव्याभिषेकः, राज्यार्हं च पुरुषं सर्वत्र मार्गयितुं प्रवृत्ताः, क्षणान्तरेण नगराभ्यन्तरे राज्यामप्रेक्षमाणानि बहिरवलोकनार्थं निर्गतानि पञ्च दिव्यानि गन्तुं प्रवृत्तानि च तमुद्देशं यत्र सः चिन्तातुरो नरविक्रमकुमारो निवसति, अथ तदप्रगामिनं प्रचण्डशुण्डादण्डोडामरं वेगेन प्रवरकुञ्जरमायन्तं दृष्ट्वा विकल्पितमेवं कुमारेण -
11 2 11
मन्ये पूर्वाभ्यस्तमिदानीं देवः समीहते कर्तुम् । कथमन्यथेह हस्ती दूरोल्लालितकर एयात् अथवा ऐतु अयं लघु करोतु च मनोवाञ्छितं यथा मम । ससुतदयिताविरहप्रमुख दुः खन्युच्छेदनं भवति ।। २ ।। अथ गलगर्जि घनघोषविभ्रमं कुञ्जरेण कृत्वा । निजपृष्ठे स्थापितो झटिति कुमारः कराग्रेण
॥ ३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चदिव्या भिषेकः ॥
॥ १०८ ॥

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150