Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे ।
॥ ४६ ॥
www.kobatirth.org
एसा अडवी ? 'वा नियसिहरग्गभग्गरविरहतुरयमग्गो एस गिरिवरो ? का वा नवरगामिणी वत्तिणित्ति १, पुलिंदेण भ णियं - अणामिया नाम एसा एडवी, सज्झाभिहाणो य एस गिरिवरो, एमावि वत्तिणी कंचनपुरनयरमणुसरति । तओ लग्गोSé ती वत्तणी तासवस्सीव कंदमूलफलेहिं पाणवित्तिं करितो पत्तो कड़वयवासरेहिं कंचणपुरं, तत्थ य मुणिवरो इव निष्पविद्धो वीरागो इव सव्वसंगरहिओ ठाऊग कड़वपदिणाणि पेच्छतो पुण्यड्डाणाई अवलोएंतो गामागरे निरूविंतो धम्मियजण कारावियाई समुत्तुंगसुंदरागाराई सुरमंदिराई कप्पडिओ इव दाणसालासु पाणवित्ति कुणमाणो अणवरयपयाणएहिं पंचो सरजसीमासनिवे, तत्थ य कह्वयदिणाणि वीसमिय पुणरवि चलिओ नियनयशभिमुहं । इंतेण य सुणिऊण नियलहुभाणो विजयसेणस्स संपत्तरजस्स विभववित्थरं चिंतियं मए-नूणं विजयसेणेणाहिडियंमि रजे न जुत्तं तत्थ मे गमणं । जेण
को वा निजशिखराभनरविरथतुरगमार्ग एष गिरिवर: ? का वा नगरगामिनी वर्तनीति ?, पुलिन्देन भणितम् अनामिका sa, सह्याभिधानश्चैष गिरिवरः, एषाऽपि वर्तनी काञ्चनपुरनगरमनुसरतीति । ततो लग्नोऽहं तथा वर्तन्या तापसतपस्वीव कन्दमूलफलैः प्राणवृत्ति कुर्वन् प्राप्तः कतिपयवासरैः काखनपुरं तत्र च मुनिवर इव निष्प्रतिबन्धो वीतराग इव सर्वसङ्गरहित:
कतिपयदिनानि प्रेक्षमाणः पूर्वस्थानान्यवलोकयन् प्रामाकरान् निरुपयन् धार्मिकजनकारितानि समुत्तुङ्गसुन्दराऽऽकाराणि सुरमन्दिराणि, कार्पेटिक इत्र दानशालासु प्राणवृत्ति कुर्बाणोऽनवरत प्रयाणकैः प्राप्तः स्वराज्य सीमासन्निवेशं तत्र च कतिपयदिनानि विश्रम्य पुनरपि चलित निजनगराभिमुखम् आगच्छता च श्रुत्वा निजलघुभ्रातुर्विजयसेनस्य सम्प्राप्तराज्यस्य विभवविस्तारं, चिन्तितं च मया - नूनं विजय सेनेनाधिष्ठिते राज्ये न युक्तं तत्र मे गमनम् । येन
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मार्गपृच्छा ॥
॥ ४६ ॥

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150