Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रम चरित्रे । CRECISARKARI पडिवजिय तेहिं तेहिं दिविवंचणदेवयावयारण नरवेहपुष्फवेहनदुमुट्टि मुहदुक्खपरिजाणणप्पमुहकोऊहलेहि वसीकयं घोरसिवेणं [ राजसभायां नरिंदचित्तं, अह अवसरं लहिऊण भणियं राइणा-भयचं ! किं एएसु चेत्र कोऊहलेसु तुह विनाणपगरिसो उआहु अन्नत्थवि | मन्त्रजाअस्थि ?, मुणिणा भणियं-किमेवमसंभावणागम्भमम्हारिसजणाणुचियं वाहरसि ?, एगसद्देणेव साहेमु जं दुकरंपि कीरइ, || लाविष्कतओ राइणा निवेइओ पुत्तजम्मलाभविसओ वुनंतो, घोरसिवेण भणियं-किमेत्तियमेत्तेण किलिस्ससि ? अहमेयमढे अकालेवि रणम् ॥ अविलंबं पसाहेमि, राइणा भणियं-जइ एवं ता परमोऽणुग्गहो, केवलं को एत्थ उवाओ?, घोरसिवेण भणियं-एगंते निवेयहस्सं, तओ उक्खिचा कुवलयदलसच्छाहा मंतीसु राइणा दिट्ठी, उट्ठिया य इंगियागारकुसला सणियं सणियं नरिंदपासाओ मंतिणो, जायं विजणं, घोरसिवेण जंपियं-महाराय! कसिणच उद्दसीनिसिए मए बहुपुष्फफलधूवक्खयबलिभक्खपरियरेण तुमए सह प्रतिपद्य तैस्तैदृष्टिवञ्चनदेवताऽवतारणनरवेधपुष्पवेधनष्टमुष्टिसुखदुःखपरिज्ञानप्रमुखकुतूहलैर्वशीकृतं घोरशिवेन नरेन्द्रचित्तं, अथावसरं लब्ध्वा भणितं राज्ञा-भगवन् ! किमेतेषु एव कुतूहलेषु तव विज्ञानप्रकर्ष उताहो अन्यत्राप्यस्ति?, मुनिना भणितम्किमेवमसम्भावनागर्भमस्मादृशजनानुचितं व्याहरसि ?, एकशब्देनैव कथय यद्दष्करमपि क्रियेत ततो राज्ञा निवेदितः पुत्र जन्मलाभविषयो वृत्तान्तः, घोरशिवेन भणितं-किमियन्मात्रेण क्लिश्यसे? अहमेतदर्थमकालेऽपि अविलम्बं प्रसाधयिष्यामि, राज्ञा भणितम्-यद्येवं तर्हि परमोऽनुग्रहः, केवलं कोऽत्रोपायः ?, घोरशिवेन भणितम्-एकान्ते निवेदयिष्यामि, तत उरिक्षता कुवलयदलसच्छाया मन्त्रिषु राज्ञा दृष्टिः, उत्थिताश्च इङ्गिताकारकुशलाः शनैः शनैनरेन्द्रपार्थात् मन्त्रिणः, जातं विजनं, घोरशिवेन भणितम्महाराज | कृष्णचतुर्दशीनिशायां मया बहुपुष्पफलधूपाक्षतबलिभापरिकरेण स्वया सह ॥१५॥ ACCHEARCH For Private and Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150