Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
नामकरणमहोत्सवः।
नरविक्रम-* चरित्रे ।
॥ ७
॥
CARE
सिंहनरवइणो रजसंपत्तिवुत्तनिवेयणं पुवकालपडिव तक्खणंचिय विसज्जिया पहाणपुरिसा विसिपाहुडसमेया नरसिंधनरवइणो समीवे नियवइयरनिवेयणत्थं, पत्ता य ते अणवस्यपयाणएहिं जयंतीनयरिपरिसरुद्देस, निसुणिया य रना, पवेसिया य महाविभूईए, समप्पियाई रनो तेहिं पाहुडाई, साहिओ घोरसिवनरवड्समाइट्ठवुत्तंतो, हरिसिओ राया, सम्माणिया उचियपडिवत्तीए, पेसिया य सट्ठाणमि ।
अन्नदिवसे य समारद्धो कुमारस्स नामकरणमहूसवो, समाहूओ कुलथेरीजणो, तओ वजंतेसु चउम्विहाउजेसु नचंतेमु तरुणीसत्थेसु मंगलमुहलेसु बारविलयाजणेसु पढ़तेसु मागहेसु पइट्ठियं कुमारस्स पुव्वपुरिसकमागयं नरविक्कमोत्ति नाम, | कालकमेण य विकंतबालभावो नीसेसविजापारयस्स लेहायरियस्स चेडयचकवालपरिवुडो महाविभूईए पढणस्थमुवणीओ, वृत्तान्तनिवेदनं पूर्वकालप्रतिपन्नं तत्क्षणमेव विसर्जिताः प्रधानपुरुषा! विशिष्टप्राभृतसमेता नरसिंहनरपतेः समीपे निजव्यतिकरनिवेदनार्थ, प्राप्ताश्च तेऽनवरतप्रयाणकैजयन्तीनगरीपरिसरोद्देशं, निश्रुताश्च राज्ञा, प्रवेशिताश्च महाविभूत्या, समर्पितानि राखे । प्राभृतानि, कथितो घोरशिवनरपतिसमादिष्टवृत्तान्तः, हर्षितो राजा, संमानिता उचितप्रतिपत्त्या, प्रेषिताश्च स्वस्थाने ।
अन्यदिवसे च समारब्धः कुमारस्य नामकरणमहोत्सवः, समाहूतः कुलस्थविराजनः, ततो वाद्यमानेषु चतुर्विधाऽऽतोयेषु नृत्यत्सु तरुणीसार्थेषु मङ्गलमुखरेषु बारवनिताजनेषु पठत्सु मागधेषु प्रतिष्ठितं कुमारस्य पूर्वपुरुषक्रमागतं नरविक्रम इति नाम, कालक्रमेण च व्यतिक्रान्तबाळभावो निःशेषविद्यापारगस्य लेखाचार्यस्य चेटकचक्रवाळपरिवृतो महाविभूत्या पठनार्थमुपनीतः,
%ACKASHAN HAS
+
॥७
॥
GALX
For Private and Personal Use Only

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150