Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री नरविक्रमचरित्रे ।
8
सिंहस्य दीक्षार्थ निष्क्रमणम् ॥
॥१३६।।
MARCHECCASSOCkA
इहलोए इच्छिया होहिंति सयलबंछियत्थसिद्धीओ, किमंग पुण परलोएत्ति ?, एवं सिक्खविऊण नरसिंघनरवई पढिओ समंत-द भद्दसूरिसमीवंमि, तओ पउणाविया नरविकमनरवइणा सहस्सवाहिणी सिविगा से निक्खमणनिमित्तं, कयमजणोक्यारो सहालंकारविभूसिओ समारूढो तत्थ नरसिंहनरवई, उक्खित्ता पराभरणविभूसियसरीरेहिं सुइनेवत्थेहिं पवरपुरिसेहिं सिविगा, तओ दिजंतेहिं महादाणेहिं वजंतेहिं चउबिहाउजेहिं पढतेहिं मागहसत्थेहिं गायंतेहिं गायणेहिं मंगलमुहरमुहीहिं नयरनारीहिं पणच्चिराहिं वारविलियाहिं महाविभूईए निग्गओ नयरीओ, पत्तो मूरिसगासं, ओयरिऊण सिविगाओ तिपयाहिणपुवं पडिओ गुरुचलणेसु
भालयलघडियकरसंपुडेण मणिओ गुरू तओ रण्णा । भयवं ! तायसु इण्हि जिणिददिक्खापयाणेण ॥१॥
इह लोके इष्टा भविष्यन्ति सकलवान्छितार्थसिद्धयः, किमत ! पुनः परलोक इति ?, एवं शिक्षयित्वा नरसिंहनरपतिः प्रस्थितः सामन्तभद्रसूरिसमीपे, ततः प्रगुणिता नरविक्रमनरपतिना सहस्रवाहिनी शिविका तस्य निष्क्रमणनिमित्त, कृतमजनोपचारः सर्वालङ्कारविभूषितः समारूढस्तत्रनरसिंहनरपतिः, उत्क्षिप्ता प्रवराऽऽभरणविभूषितशरीरैः शुचिनेपथ्यः प्रवरपुरुषैः शिबिका, ततो दीयमानैर्महादानैर्वाद्यमानैश्चतुर्विधाऽऽतोद्यैः पठद्भिर्मागधसार्थर्गायद्भिर्गायकैमङ्गलमुखरमुखीभिर्नगरनारीभिःप्रनृत्यद्भिरिवनिता. भिर्महाविभूत्या निर्गतो नगरीतः, प्राप्तः सूरिसकाशम् , अवतीर्य शिबिकातत्रिप्रदक्षिणापूर्व पतितो गुरुचरणयोः
भालतलघटित करसम्पुटेन भणितो गुरुस्ततो राज्ञा । भगवनायस्व इदानी जिनेन्द्रदीक्षाप्रदानेन
SAE%
k
॥१३६॥
CAR
For Private and Personal Use Only

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150