Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
नरविक्रम
चरित्रे |
॥१०६॥
www.kobatirth.org
१
सुमरामि न ताववमाणकारणं होउ वाड्यमाणेऽवि । नो सा चएख पुत्तं अबच्चनेहो जओ गरुओ || ३ || संभवइ न एयंपिहु जमन्नपुरिसं मणेऽवि चिंतेजा । कह तारिमकुलजाया सीलं मइलेज ससिधवलं १ ।। ४ ।। अहवा जुवईण मणं कुडंगगुविलं क एव जाणेक्षा । बाहिंदंसियपणयाण कवडभरियाण मज्झमि ? ।। ५ ।। अन्नं वयंति पुवं पच्छा पुण वाहरंति गिरमन्नं । अन्नं धरेंति हियए साभिप्पेयं करेंति पुणो ॥ ६ ॥ गणे गणति गहगणयहिंमि जलंपि जे परिमिति । पेच्छति भावि कजं न तेऽवि जाणंति जुत्रइयणं ॥ ७ ॥ सच्चं चिय जुवईओ एरिसियाओ न एत्थ संदेहो । केवलमेयाएँ मए दिडुं लहुयंपि नो विलियं ॥ ८ ॥ ता वा न उहणि होइ एसत्ति निच्छिऊण पुत्ते य नईकूले संठविय परकूलनेसणट्टाए पविठ्ठो नईए, पत्तो य मज्झ
स्मरामि न तावदपमानकारणं भवतु वाऽपमानेऽपि । नो सा स्यजेत् पुत्रम" पत्यस्नेहो यतो गुरुकः " ॥ ३ ॥ संभवति नैतदपि हु यदन्यपुरुषं मनस्यपि चिन्तयेत् । कथं तादृशकुलजाता शीलं मलिनयेत् शशिधवलम् ॥ ४ ॥ अथवा युवतीनां मनः कुडङ्गगुपिलं क एव जानीयात् । वहिर्दर्शितप्रणयानां कपटभूतानां मध्ये ॥५॥ अन्यद् वदन्ति पूर्वं पश्चात्पुनः व्याहरन्ति गिरमन्याम् । अन्यं धारयन्ति हृदये स्वाभिप्रेतं कुर्वन्ति पुनः ॥ ६ ॥ गगने गणयन्ति प्रहगणमुदधौ जलमपि ये परिमिमते । प्रेक्षन्ते भाविकार्थं न तेऽपि जानन्ति युवतिजनम् ॥ ७ ॥
॥ ८ ॥
सत्यमेव युवतय ईदृश्यो नात्र संदेहः । केवलमेतश्या मया दृष्टं लघुकमपि नो विलितम् तस्मात् सर्वथा नोपेक्षणीया भवति एषेति निश्चित्य पुत्रौ च नदीकूले संस्थाप्य परकुलान्वेषणार्थं प्रविष्टो नयां प्राप्तश्च मध्ये
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नर
विक्रमस्य
व्याकु
लता ॥
॥१०६॥

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150