Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie श्री नरविक्रमचरित्रे । " श्री जयशेखरसाहाय्येन पुनः स्वराज्यप्राप्तिः॥ ॥६९॥ SHEHOOLC एत्थंतरे मंतिसामंतसेणावइसत्थवाहपमुहा पहाणलोया गहियविविहतुरयरयणसंदणपमोक्खविसिट्टवत्युवित्थरा गंत्तण नरवई बद्धाविसु ? इओ य सो घोरसिवो विजाहरेहिं नेऊण समप्पिओ जयसेहरस्स कुमारस्स, तेणावि पिउणोद गुरुणोच तदागमणे कओ परममहूसवो, पुट्ठो य एसो पढमदंसणाओ आरम्भ सबवुत्तंतं, धरिओ पहाणविलेचणभोयणदिवंसुयदाणपुरस्सरं कइयवि वासराई, अन्नदियहे चाउरंगसेणासण्णाहेण जयसेहरकुमारेण गंतूण सिरिमवर्णमि नगरे विजयसेणरण्णो दंसिऊण जहावित्तं संसिऊण य दुइंतमंतिसामंतुम्सिखलदलणपुव्वं सो घोरसिबो सहत्थेण निवेसिओ रायपए, विजयसेणोऽवि ठविओ जुवरायत्ते, एवं कयकायब्वो जहागयं पडिगओ जयसेहरो, घोरसिवोऽवि पुव्बंपिव इंजिउं पवत्तो नियरअंति । अन्नया तेण सुमरिऊण नर अत्रान्तरे मन्त्रिसामन्तसेनापतिसार्थवाहप्रमुखाः प्रधानलोका ! गृहीतविविधतुरगरत्नस्यन्दनप्रमुखविशिष्टवस्तुविस्तारा गत्वा नरपतिमवर्धयन् । इतश्च स घोरशिवो विद्याधरैर्नीत्वा समर्पितो जयशेस्वरस्य कुमारस्य, तेनापि पितुरिव गुरोरिव तदागमने कृतः परममहोत्सवः, पृष्टश्चैष प्रथमदर्शनादारभ्य सर्ववृत्तान्तं, धृतः स्नानविलेपनभोजनदिव्यांशुकदानपुरस्सरं कस्यपि वासराणि, अन्यदिवसे चातुरङ्गसेनासाहेन[सनायेन] जयशेखरकुमारेण गरवा श्रीभवने नगरे विजयसेनराजस्य दर्शयित्वा यथावृत्तं शंसयित्वा च दुर्दान्तमन्त्रिसामन्तोच्छृङ्गलदलनपूर्व स घोरशिवः स्वहस्तेन निवेशितो राजपदे, विजयसेनोऽपि स्थापितो युवराजत्वे, एवं कृतकर्तव्यो यथागतं प्रतिगतो जयशेखरः, घोरशिवोऽपि पूर्वमिव भोक्तुं प्रवृत्तो निजराज्यमिति । अन्यदा तेन स्मृत्वा नरसिंहनरपते राज्यसम्प्राप्ति ACIDCC-% CACA000 ॥६९। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150