Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
R
O
श्री
II
नरविक्रमचरित्रे । ॥ ५९॥
घोरशिवं प्रति जयशेखरस्य निमन्त्रणम् ॥
CHARACTOR
भणि उमाढत्ता य-देव ! अम्हे गयणवल्लहपुराहिव विजयरायविजाहरिंदमुएग सिरिजयसेहररायकुमारेण पेसिया तुम्ह आणयणनिमित्तं, ता कुणह पसाचं, आरुहह इमं समुदयविजयवेजयंतीसहस्साभिराम डझंतकसिणागरुकप्पूरपूरसुरहिधूवधूमंधयारियदिसाभोगं मणिकणगरयणरइयविचित्तविच्छित्तिभित्तिभागं कुसुमावयंसाभिहाणं वरविमाण, घोरसिवेण भणियं-भो विञ्जाहरा ! मुयह मम विसए पडिबंध, अन्नोऽहमियाणिं विनयभोगपिवासो, विजण विहारेसु रणेसु जाया निवासबुद्धी बद्धा
मिगकुलेसु सयणसंबंधसद्धा पलीणो मायामोहो जलणजालाकलायकवलियमित्र पेच्छामि जीवलोयं, ता जहागयं गच्छह मी तुम्भे, जहादिटुं च से निवेएजहत्ति, विजाहरेहि भणियं-मा भणह एयं, जओ जदिणाओ तुम्ह पासाओ गओ जयसेहर
कुमारो तद्दिणादारभ जाओ रहने उरचक्कचालपुरनाहेण सिरिसमरसिंघखेयराहिवाणा सह महासमरसरंभो निवडिया अणेगदेव! वयं गगनवल्लभपुराधिपविजयराजविद्याधरेन्द्रसुतेन श्रीजयशेखराजकुमारेण प्रेषितास्त वाऽऽनयननिमित्तं, तस्मात्कुरु प्रसादम् , आरोहत इदं समुद्धृतविजयवैजयन्तीसहस्राभिरामं दह्यमानकृष्णागुरुकर्पूरपूरसुरभिधूपधूमान्धकारितदिशाभोगं मणिकनकरत्नरचितविचित्रविच्छित्तिमित्तिभागं कुसुमावतंसाभिधानं वरविमानम् , घोरशिवेन भणितं-भो विद्याधराः ! मुञ्चत मम विषये प्रतिबन्धम् , अन्योऽहमिदानी विगतभोगविपामः, विजनविहारेवरण्येषु जाता निवासबुद्धिः बद्धा मृगकुलेषु स्वजनसम्बन्धश्रद्धा, प्रलीनो मायामोहो, ज्वलनज्वालाकलापकवलितमित्र प्रेक्षे जीवलोकं, तस्माद्यथागतं गच्छत यूयं यथादिष्टं च तस्मै निवेदयतेति । विद्याधरैर्भणितं-मा भणतैतद् यतो यद्दिनात् तव पाद् गतो जयशेखरकुमारस्तहिनादारभ्य जातो रथनू पुरचक्रवालपुरनाथेन श्रीसमरसिंहखेचराधिपतिना सह महासमरसंरम्भो निपतिता अनेक.
RC-ROCESSISCARRI
For Private and Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150